संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
विंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - विंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
श्रृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् । इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥१॥
सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् । सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥२॥
सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः । सुलभं कारणाभावं (?) सुलभं ब्रह्मणी स्थितम् ॥३॥
सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् । स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥४॥
सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च । ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥५॥
ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् । ब्रह्मैवेदं शरीराणां ब्रह्मैवेद तृणं न च ॥६॥
ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च । ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥७॥
ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा । ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं नहि ॥८॥
ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि । ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥९॥
ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् । ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्दलम् ॥१०॥
ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् । ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥११॥
ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् । ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥१२॥
ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् । ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥१३॥
ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् । ब्रह्मैवाहं सतं (?) नास्ति ब्रह्मैव ब्रह्मरूपकः ॥१४॥
ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् । ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥१५॥
ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः । ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥१६॥
ब्रह्मैव ब्रह्म द्वं च ब्रह्मैव ब्रह्म तज्जयः । ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥१७॥
आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन । आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥१८॥
आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयम् । स्वयं तत्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥१९॥
स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् । स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥२०॥
स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः । स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलाः ॥२१॥
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः । स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥२२॥
स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थिथ । अयं चेदं न नास्त्येव अयं भेदविवर्जितः ॥२३॥
ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥२४॥
ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत् स्वयम् । ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥२५॥
आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् । स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥२६॥
स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते । स्वयं ब्रह्म स्वयं देहं स्वयं पूर्णः परः पुमान् ॥२७॥
स्वयं तत्वमसि ब्रह्म स्वयं माति प्रकाशकः । स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥२८॥
स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥२९॥
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥३०॥
स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जिथ । स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थिथ ॥३१॥
अखण्डः परिपूर्णोऽहमखण्दरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥३२॥
इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयम् । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥३३॥
अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥३४॥
ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः । ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥३५॥
ब्रह्मवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् । ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥३६॥
ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि । ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥३७॥
ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद् भाति [ ब्रह्मैव फलवत् स्वयम् ॥३८॥
ब्रह्मैव मूर्तिबद्भाति तद्ब्रह्मासि न संशयः । ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥३९॥
ब्रह्मैव भूतिवद्भाति ] ब्रह्मैव जडवत् स्वयम् । ब्रह्मैवौंकारवत् सर्व ब्रह्मैवोंकाररूपवत् ॥४०॥
ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् । सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चिन ॥४१॥
ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चिन । सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्धटवत् सदा ॥४२॥
ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा । ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥४३॥
अहमेव परं ब्रह्म अहमेव परात् परः । अहमेव मनोतीत अहमेव जगत्परः ॥४४॥
अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥४५॥
नान्यत् किञ्चिदहं ब्रह्म नान्यत् किञ्चिच्चिदव्ययः । आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥४६॥
आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।
आत्मान्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥४७॥
आत्मैवाहमहंशून्यमात्मैवाहं सदा न मे ।
आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्कचित् ॥४८॥
अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥४९॥
आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥५०॥
जीवभावं सदासत्यं शिवसद्भावमीदृशम् । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥५१॥
अहमेव सदा पूर्ण अहमेव निरन्तरम् । नित्यतृपो निराकारो ब्रह्मैवाहं न संशयः ॥५२॥
अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नाति हि ॥५३॥
वाचामगोचरोऽहं वाङ्मनो नास्ति कल्पितम् । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥५४॥
अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥५५॥
इदं सुखमहं ब्रह्म इदं सुखमहं जडम् । इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥५६॥
इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥५७॥
शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् ।
अन्तकान्तकमहो कलयन्तो वेदमौलिवचनैः किल शान्ताः ॥५८॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघ संवादे आत्मविभवप्रकरणं नाम विंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP