संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकादशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकादशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् । आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥१॥
अहं ब्रह्मवददेव महमात्मा न संशयः । चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥२॥
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥३॥
देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स ........  ........  ॥४॥
आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् । यश्चिदेवं परानन्दं स ........  ........  ॥५॥
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स ........  ........  ॥६॥
यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । परानन्दो मुदानन्दः स ........  ........  ॥७॥
चेतन्यमात्रं यस्यान्तश्चिन्मात्रिकस्वरूपवान् । न स्मरत्यन्यकलनं ( लं ) स ........  ........  ॥८॥
सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः । सर्वत्र नित्यपूर्णात्मा स ........  ........  ॥९॥
परमात्मपरा नित्यं परमात्मति निश्चितः । आनन्दाकृतिरव्यक्तः स ........  ........  ॥१०॥
शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः । नित्यानन्दप्रसन्नात्मा स ........  ........  ॥११॥
एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः । किञ्चिदस्तित्वहीनो यः स ........  ........  ॥१२॥
न मे चित्तं न मे बुद्धिनोहङ्कारो न चेन्द्रियः । केवलं ब्रह्ममात्रत्वात् स ........  ........  ॥१३॥
न मे दोषा न मे देहा न मे प्राणो न मे क्कचित् । दृढनिश्चयवान् योऽन्तः स ........  ........  ॥१४॥
न मे माया न मे कामा न मे क्रोधाऽपरीऽस्म्यहम् । न मे किञ्चिदिदं वाऽपि स ........  ........  ॥१५॥
न मे दोषो न मे लिङ्गं न मे बन्धः क्कचिज्जगत् । यस्तु नित्यं सदानन्दं स ........  ........  ॥१६॥
न मे श्रोत्रं न मे नासा न मे चक्षुनें मे मनः । न मे जिह्वेति यस्यान्तः स ........  ........  ॥१७॥
न मे देहो न मे लिङ्गं न मे कारणमेव च । न मे तुर्यमिति स्वस्थः स ........  ........  ॥१८॥
इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्कचित् । ब्रह्ममात्रेण यतिष्ठेत् स जी स ........  ........  ॥१९॥
न मे किञ्चिन्न मे किश्चिन्न मे कश्चित् क्कचित् जगत् । अहमेवेति यस्तिष्ठेत् स ........  ........  ॥२०॥
न मे कालो न मे देशो न मे वस्तु न मे स्थितिः । न मे स्नानं न मे प्रासः स ........  ........  ॥२१॥
न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् । न कचिद्भेदहीनोऽयं स ........  ........  ॥२२॥
न मे बन्धं (?) न मे जन्म न मे ज्ञानं न मे पदम् । न मे वाक्यमिति स्वस्थः स ........  ........  ॥२३॥
न मे पुण्यं न मे पपं न मे कायं न मे शुभम् । न मे दृश्यमिति ज्ञानी स ........  ........  ॥२४॥
न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः । न मे जीव इति ज्ञात्वा स ........  ........  ॥२५॥
न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्कचित् । न मे भावं न मे वस्तु स ........  ........  ॥२६॥
न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः । न मे दूरमिति स्वस्थः स ........  ........  ॥२७॥
न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः । न मे श्रेष्ठं क्कचिद्वस्तु स ........  ........  ॥२८॥
न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः । न मे कर्म क्कचिद्वस्तु स ........  ........  ॥२९॥
न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् । न मे कार्यमिति स्वस्थः स ........  ........  ॥३०॥
न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् । न मे विद्येति यः स्वस्थः स ........  ........  ॥३१॥
न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः । न मे ध्यानमिति स्वस्थः स ........  ........  ॥३२॥
न मे शीतं न मे चोष्णं न मे मोहो न मे जपः । न मे सन्ध्येति यः स्वस्थः स ........  ........  ॥३३॥
न मे जपो न मे मन्त्रो न मे होमो न मे निशा । न मे सर्वमिति स्वस्थः स ........  ........  ॥३४॥
न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा । न मे चात्मेति यः स्वस्थः स ........  ........  ॥३५॥
न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः । न मे चित्तमिति स्वस्थः स ........  ........  ॥३६॥
न मे वक्त्यव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे मन्तव्यमीषद्वा स ........  ........  ॥३७॥
न मे भोक्तव्यमीशद्वा न मे ध्यातव्यमणअपि । न मे स्मर्तव्यमेवायं स ........  ........  ॥३८॥
न मे भोगो न मे रोगो न मे योगो न मे लयः । न मे सर्वमिति स्वस्थः स ........  ........  ॥३९॥
न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः । अध्यारोपो न मे स्वस्थः स ........  ........  ॥४०॥
अध्यारोप्यं न मे किञ्चिदपवादो न मे क्कचित् । न मे किञ्चिदहं यत्तु स ........  ........  ॥४१॥
न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु । न मे भूतं न मे कार्यं स जीवन्मुक्त स ........  ........  ॥४२॥
न मे कोऽ‍ह्म न मे चेदं न मे नान्यं न मे स्वयम् । न मे कश्चिन्न मे स्थस्थः स ........  ........  ॥४३॥
न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् । न मे कृपा न मेऽस्तीति स ........  ........  ॥४४॥
न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् । न मे स्वस्थः स्वयं यो वा स ........  ........  ॥४५॥
न मे तपं न मे लोभो न मे गौण न मे यशः । न मे तत्वमिति स्वस्थः स ........  ........  ॥४६॥
न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् । न मे किञ्चिदिति ध्यायन् स ........  ........  ॥४७॥
न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः । न मे दैवमिति स्वस्थः स ........  ........  ॥४८॥
न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् । न मे न्यूनं क्कचिद्वस्तु स ........  ........  ॥४९॥
न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे सर्वमिति ज्ञानी स ........  ........  ॥५०॥
न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् (?) । न मे गुरुर्न मे यस्तु स ........  ........  ॥५१॥
न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् । न मे न मेति यस्तिष्ठेत् स ........  ........  ॥५२॥
न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा । न मे पुरमिति ज्ञानी स ........  ........  ॥५३॥
न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् । न मे दृष्यं क्कचिद्वस्तु स ........  ........  ॥५४॥
न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः । न मे पुरमिति ज्ञानी स ........  ........  ॥५५॥
न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः । न मे विकल्प इत्याप्तः स ........  ........  ॥५६॥
न मे जरा न मे बाल्यं न मे यौवनमण्वपि । न मे मृतिर्न मे ध्वान्तं स ........  ........  ॥५७॥
न मे लोकं न मे भोगं न मे सर्वमित स्मृतः । न मे मौनमिति प्रपतं स ........  ........  ॥५८॥
अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स ........  ........  ॥५९॥
ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः । स्वयमेव स्वयं ज्योतिः स ........  ........  ॥६०॥
स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः । स्वात्मन्येव स्वयं भूतः स ........  ........  ॥६१॥
स्वात्मानन्दं स्वयं भुक्ष्वे (?) स्वात्मराज्ये स्वयं वसे । स्वात्मराज्ये स्वयं पश्ये स ........  ........  ॥६२॥
स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः । स्वस्वरूपः स्वयं पश्ये स ........  ........  ॥६३॥
जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥६४॥
ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्शयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभिस्तेषां सुखाय न तु जातु तवेश पादात् ॥६५॥
कः सन्तरेत भवसागरमेतदुद्यत्तरङ्गसदृशं जनिमृत्युरूपम् ।
ईशार्चनाविधिसुबोधितभेदहीनज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥६६॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP