संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
नवमोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - नवमोऽध्यायः

श्रीशिवरहस्यम्


निदाघः -
कुत्र वा भवता स्नानं क्रियते नितरां गुरो । स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥१॥
ऋभुः -
आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥२॥
परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥३॥
केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥४॥
केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥५॥
केवलं सर्वरूपोऽहं अहंत्यक्तोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥६॥
सर्वहीनस्वरूपोऽहं चिदाकाशोहमस्म्यहम् । इदमेव .............  .............. ॥७॥
केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् । इदमेव .............  .............. ॥८॥
सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । इदमेव .............  .............. ॥९॥
केवलाकाररूपोऽ‍स्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव .............  .............. ॥१०॥
केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियो‍ऽस्म्यहम् । इदमेव .............  .............. ॥११॥
केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव .............  .............. ॥१२॥
सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽ‍स्म्यहम् । इदमेव .............  .............. ॥१३॥
सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् । इदमेव .............  .............. ॥१४॥
अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् । इदमेव .............  .............. ॥१५॥
सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् । इदमेव .............  .............. ॥१६॥
अनन्तानन्दरूपोऽहमवाङ्मनसगोचरः । इदमेव .............  .............. ॥१७॥
ब्रह्माननदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । इदमेव .............  .............. ॥१८॥
आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् । इदमेव .............  .............. ॥१९॥
आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसो‍ऽस्म्यहम् । इदमेव .............  .............. ॥२०॥
आदिमध्यान्तहीनोऽस्मि आकारसदृशोऽस्म्यहम् । इदमेव .............  .............. ॥२१॥
नित्यसत्तास्वरूपोऽस्मि आकारसदृशोऽस्म्यहम् । इदमेव .............  .............. ॥२२॥
नित्यसंपूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् । इदमेव .............  .............. ॥२३॥
नित्यसत्ता स्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव .............  .............. ॥२४॥
नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । इदमेव .............  .............. ॥२५॥
रूपातीतस्वरूपोऽस्मि व्योमरूपोऽ‍स्म्यहं सदा । इदमेव .............  .............. ॥२६॥
भूतानन्दस्वरूपोऽस्मि भाषान्नदोऽस्म्यहं सदा । इदमेव .............  .............. ॥२७॥
सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्धनोऽस्म्यहम् । इदमेव .............  .............. ॥२८॥
देहभावविहीनोऽहं चित्तहीनोऽ‍हमेव हि । इदमेव .............  .............. ॥२९॥
देहवृत्तिविहीनोऽहं मन्त्रैवाह(?)महं सदा । इदमेव .............  .............. ॥३०॥
सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽ‍हमेव हि । इदमेव .............  .............. ॥३१॥
सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा । इदमेव .............  .............. ॥३२॥
इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि । इदमेव .............  .............. ॥३३॥
अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते । इदमेव .............  .............. ॥३४॥
अहमेव महानात्मा अहमेव परायणम् । इदमेव .............  .............. ॥३५॥
अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् । इदमेव .............  .............. ॥३६॥
अहमेवान्यवद्भामि अहमेव शरीरवत् । इदमेव .............  .............. ॥३७॥
अहं च शिष्यवद्भामि अहं वेदैरुपासितः । इदमेव .............  .............. ॥३८॥
अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः । इदमेव .............  .............. ॥३९॥
मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या (?) । इदमेव .............  .............. ॥४०॥
मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् । इदमेव .............  .............. ॥४१॥
अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा । इदमेव .............  .............. ॥४२॥
निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥४३॥
हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् ।
केबलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥४४॥
स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः । स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥४५॥
स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे । स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥४६॥
स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे । स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥४७॥
स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् ।
अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥४८॥
अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥४९॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥५०॥
अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥५१॥
अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥५२॥
अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥५३॥
अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥५४॥
अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् । अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥५५॥
अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥५६॥
अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः आत्मज्ञानप्रकाशकम् ॥५७॥
अहं ब्रह्मास्म्यहं मन्त्रः आत्मलोकजयप्रदम् (?) । अहं ब्रह्मास्म्यहं मन्त्रः असत्यादि विनाशयेत् ॥५८॥
अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अप्रतर्क्यसुखप्रदम् ॥५९॥
अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् । अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥६०॥
सप्तकोटिमहामन्त्रा जन्मकोटिशतप्रदाः । सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥६१॥
सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति (?) मे । मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥६२॥
यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥
नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो
यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत् सर्वदः ।
यो वाचा मनसा(तथे)न्द्रियगणैर्देहोऽपि वेद्यो न चे -
दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥६३॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP