संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ५६

उत्तरभागः - अध्यायः ५६

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसुरुवाच॥
अन्यच्छणु महाभागे तस्मिञ्छ्रीपुरुषोत्तमे॥
तीर्थव्रजं महत्पुण्यं दर्शनात्पापनाशनम् ॥१॥

अनंताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च॥
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥२॥

श्वेतगंगां नरः स्नात्वा यः पश्येच्छ्वतमाधवम्॥
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥३॥

तुषारप्रतिमं शुद्धं शंखचक्रगदाधरम्॥
सर्वलक्षणसंयुक्तं पुंडरीकायतेक्षणम् ॥४॥

श्रीवत्सवक्षसा युक्तं सुप्रसन्नं चतुर्भुजम्॥
वनमालावृतोरस्कं मुकुटांगदधारिणम् ॥५॥

पीतवस्त्रं सुपीनांसं कुंडलाभ्यामलं कृतम्॥
कुशाग्रेणापि राजेंद्र श्वेतगांगेयमेव च ॥६॥

स्पृष्ट्वा स्वर्गं गमिष्यंति विष्णुभक्ताः समाहिताः॥
यस्त्विमां प्रतिमां पश्येन्माधवाख्यां शशिप्रभाम् ॥७॥

शंखगोक्षीरसंकाशामशेषाघविनाशिनीम्॥
तां प्रणम्य सकृद्भक्त्या पुंडरीकनिभेक्षणाम् ॥८॥

विहाय सर्वकामान्वै विष्णुलोके महीयते॥
मन्वंतराणि तत्रैव देवकन्याभिरावृतः ॥९॥

गीयमानश्च गंधर्वैः सिद्धविद्याधरार्चितः॥
भुनक्ति विपुलान्भोगान्यथेष्टं दैवतैः सह ॥१०॥

च्युतस्तस्मादिहागत्य मानुष्ये ब्राह्मणो भवेत्॥
वेदवेदांगविद्धीमान् भोगवांश्चिरजीवितः ॥११॥

गजाश्वरथयानाढ्यो धनधान्यवृतः शुचिः॥
रूपवान्बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥१२॥

पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे॥
त्यक्त्वा देहं हरिं स्मृत्वा ततः शांतं पदं व्रजेत् ॥१३॥

श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम्॥
एकार्णवे जले पूर्वं रूपं रोहितमास्थितः ॥१४॥

वेदानां हरणार्थाय रसातलतले स्थितः॥
चिंतयित्वा क्षितिं मत्स्यं तस्मिन्स्थाने व्यवस्थितम् ॥१५॥

आधाय तरुणं रूपं माधवं मत्स्यमाधवम्॥
प्रणम्य प्रयतो भूत्वा सर्वान्कष्टान्विमुंचति ॥१६॥

प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम्॥
काले पुनरिहायातो राजा स्यात्पृथिवीतले ॥१७॥

मत्स्यमाधवमासाद्य दुराधर्षो भवेन्नरः॥
दाता भोक्ता भवेद्योद्धा वैष्णवः सत्यसंगरः ॥१८॥

योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात्॥
मत्स्यमाधवमाहात्म्यं मया ते परिकीर्तितम् ॥१९॥

यं दृष्ट्वा ब्रह्मतनये सर्वान्कामानवाप्नुयात्॥
मार्जनं तत्र वक्ष्यामि मार्कंडेयह्रदे शुभे ॥२०॥

भक्त्या तु तन्मना भूत्वा पुराणं पुण्यमुक्तिदम्॥
मार्कंडेयह्रदे स्नानं सर्वकालं प्रशस्यते ॥२१॥

चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम्॥
तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते ॥२२॥

पौर्णमास्यां विशेषेण हयमेधफलं लभेत्॥
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ॥२३॥

तदा गच्छेद्विशेषण तीर्थराजं परं शुभम्॥
कायवाङ्मानसैः शुद्धसद्भावोऽनन्यमानसः ॥२४॥

सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः॥
कल्पवृक्षं वटं रम्यं यत्र साक्षाज्जनार्दनः ॥२५॥

प्रदक्षिणं प्रकुर्वीतं त्रीन्वारान्सुसमाहितः॥
दृष्ट्वा नश्यति यत्पापं सप्तजन्मसमुद्भवम् ॥२६॥

पुण्यं प्राप्नोति विपुलं गतिमिष्टां च मोहिनि॥
तस्य नामानि वक्ष्यामि सप्रमाणं युगे युगे ॥२७॥

वटं वटेश्वरं शांतं पुराणपुरुषं विदुः॥
वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥२८॥

योजनं पादहीनं च योजनार्द्धतदर्द्धकम्॥
प्रमाणं कल्पवृक्षस्य कृतादिषु यथाक्रमम् ॥२९॥

पूर्वोक्तेन तु मंत्रेण नमस्कृत्त्वा च तं वटम्॥
दक्षिणाभिमुखो गच्छेद्धन्वंतरशतत्रयम् ॥३०॥

यत्रासौ दृश्यते चिह्नं स्वर्गद्वारं मनोरमम्॥
सागरांतः समाकृष्टं काष्ठं सर्वगुणान्वितम् ॥३१॥

प्रणिपत्य ततस्तिष्ठेत्परिपूज्य ततः पुनः॥
मुच्यते सर्वपापौघैस्तथा पापग्रहादिभिः ॥३२॥

उग्रसेनः पुरा दृष्ट्वा स्वर्गद्वारेण सागरम्॥
गत्वाऽऽचम्य शुचिस्तत्रध्यात्वा नारायणं परम् ॥३३॥

न्यसेदष्टाक्षरं मंत्रं पश्चाद्धस्तशरीरयोः॥
ॐ नमो नारायणायेति यं वदंति मनीषिणः ॥३४॥

किं कार्यं बहुभिर्मंत्रैर्मनोविभवकारकैः॥
नमोनारायणायेति मन्त्रः सर्वार्थसाधकः ॥३५॥

आपो नरस्य सूनुत्वान्नारा इति ह कीर्तिताः॥
विष्णोस्तस्त्वालयं पूर्वं तेन नारायणः स्मृतः ॥३६॥

नारायणपरा वेदा नारायणपरा द्विजाः॥
नारायणपरं ज्ञानं नारायणपरा क्रिया ॥३७॥

नारायणपरो धर्मो नारायणपरं तपः॥
नारायणपरं दानं नारायणपरं व्रतम् ॥३८॥

नारायणपरा लोका नारायणपराः सुराः॥
नारायणपरं नित्यं नारायणपरं पदम् ॥३९॥

नारायणपरा पृथ्वी नारायणपरं जलम्॥
नारायणपरो वह्निर्नारायणपरं नभः ॥४०॥

नारायणपरो वायुर्नारायणपरं मनः॥
अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥४१॥

भूतं भव्यं भविष्यच्च यत्किंचिज्जीवसंज्ञितम्॥
स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥४२॥

नारायणात्परं किंचिन्नेह पश्यामि मोहिनि॥
तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥४३॥

आपो ह्यायतनं विष्णोः स चा सावम्भसांपतिः॥
तस्मादप्सु स इत्येवं नारायणमघापहम् ॥४४॥

स्नानकाले विशेषेण चोपस्थाय जले शुचिः॥
स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥४५॥

ॐकारं वामकट्यां तु नाकारं दक्षिणे तथा॥
राकारं नाभिदेशे तु यकारं वामबाहुके ॥४६॥

णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत्॥
अधश्चोर्द्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ॥४७॥

ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः॥
पूर्वे मां पातु गोविंदो दक्षिणे मधुसूदनः ॥४८॥

पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे॥
पातु विष्णुस्तथाग्नेये नैर्ऋते माधवोऽव्ययः ॥४९॥

वायव्ये तु हृषीकेशस्तथेशाने च वामनः॥
भूतले पातु वाराहस्तथोर्द्ध्वे च त्रिविक्रमः ॥५०॥

कृत्वैवं कवचं पश्चादात्मानं चिंतयेत्ततः॥
अहं नारायणो देवः शंखचक्रगदाधरः ॥५१॥

एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत्॥
"त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ॥५२॥

प्रधानः सर्वभूतानां जीवानां प्रभुख्ययः॥
अमृतस्यारणिस्त्वं हि देवयोनिरपांपते ॥५३॥

वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते"॥
एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् ॥५४॥

अन्यथा ब्रह्मतनये स्नानं तत्र न शस्यते॥
कृत्वा चाब्दैवतैमत्रैरभिषेकं च मार्जनम् ॥५५॥

अन्तर्जले जपन्पश्चात्त्रिरावृत्याघमर्षणम्॥
हयमेधो यथा देवि सर्वपापहरः क्रतुः ॥५६॥

तथाघमर्षणं चात्र सूक्तं सर्वाघपर्षणम्॥
उत्तीर्य वाससी धौते निर्मले परिधाय च ॥५७॥

प्राणानायम्य चाचम्य संध्यां चोपास्य भास्करम्॥
उपातिष्ठेत्ततश्चोर्द्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ॥५८॥

उपस्थायोर्द्धबाहुश्च तल्लिंगैभांस्करं ततः॥
गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् ॥५९॥

अन्यांश्च सोरमन्त्रान्हि जप्त्वा तिष्ठन्समाहितः॥
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ॥६०॥

स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्देवमानवान्॥
ऋषीन्पितॄन्हि स्वीयांश्च विधिवन्नामगोत्रवित् ॥६१॥

तोयेन तिलमिश्रेण विधिवत्सुसमाहितः॥
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ॥६२॥

तर्पणे तूभयं कुर्यादेष एव विधिः सदा॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ॥६३॥

तृप्यतामिति सुव्यक्तं नामगोत्रेण वाग्यतः॥
कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ॥६४॥

तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः॥
जले स्थित्वा स्थले दत्तं स्थले स्थित्वा जलेऽर्पितम् ॥६५॥

नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रतदीयते॥
पितॄणामक्षयं स्थानं मही दत्ता विरंचिना ॥६६॥

तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छता॥
भूमिस्तेन समुत्पन्ना भूम्यां चैव तु संस्थितम् ॥६७॥

भूम्यां चैव लयं यांति भूमौ दद्यात्ततो जलम्॥
आस्तीर्य च कुशान्साग्रानावाह्य स्वस्वमन्त्रतः॥
प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥६८॥

इति श्रीबगृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP