संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ४८

उत्तरभागः - अध्यायः ४८

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


मांधातोवाच॥
भगवन्सम्यगाख्यातं सर्वज्ञेन कृपालुना॥
मोहिनीचरितं पुण्यं महापातकनाशनम् ॥१॥

पतिं पुत्रं सपत्नीं च या प्रसह्य भवार्णवात्॥
मोचयामास धर्मस्य रक्षणे पितुराज्ञया ॥२॥

सा ब्रह्मपुत्री सर्वज्ञा सर्वलोकहिते रता॥
पुरोधसंच संप्राप्ता शरणं प्रभुमात्मनः ॥३॥

श्रुत्वा गयाया माहात्म्यं पितॄणां गतिदं परम्॥
भूयः पप्रच्छ किं विप्रं वसुं वेदविदांवरम् ॥४॥

वसिष्ठ उवाच॥
श्रृणु भूप प्रवक्ष्यामि यदपृच्छत्पुनर्वसुम्॥
मोहिनी मोहिमापन्ना तीर्थसेवनकामुका ॥५॥

मोहिन्युवाच॥
साधु साधु द्विजश्रेष्ठ लोकोद्धरणतत्पर॥
त्वया ह्यनुगृहीताहमधुना करुणात्मना ॥६॥

श्रुतं पुण्यं मया ब्रह्मन् गयामाहात्म्यमुत्तमम्॥
गोप्यं पितॄणां गतिदं धर्माख्यानं सुखावहम् ॥७॥

अधुना वद विप्रेंद्र काशीमाहात्म्यमुत्तमम्॥
मया पूर्वं श्रुतं ब्रह्मन् किंचित्संध्यावलीमुखात् ॥८॥

तेन मे स्मृतिमापन्नं विस्तराद्वद सांप्रतम्॥

वसिष्ठ उवाच॥
तच्छ्रुत्वा मोहिनी वाक्यं वसुस्तस्याः पुरोहितः ॥९॥

वेदवेदांगतत्त्वज्ञः प्राह तां श्रृयतामिति॥

वसुरुवाच॥
शुभा काशीपुरी धन्या धन्यो देवो महेश्वरः ॥१०॥

यः सेवतेऽनिशं काशीं मुक्तिदां वैष्णवीं पुरीम्॥
याचयित्वा हरेः क्षेत्रं स्थितो देवः सनातनः ॥११॥

पूजयंस्तं हृषीकेशं पूज्यमानः सुरादिभिः ॥१२॥

वाराणसी तु भुवनत्रयसारभूता रम्या नृणां सुगतिदा किल सेव्यमाना॥
अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षये विरजसः सुमनः प्रकाशाः ॥१३॥

इदं गुह्यतमं क्षेत्रं सर्वप्राणिसुखावहम्॥
मोक्षदं सर्वजंतूनां वैष्णवं शैवमेव च ॥१४॥

ब्रह्मघ्नगोघ्नगुरुतल्पगमित्रध्रुक्चन्यासापहरक्लशिदादिनिषिद्धवृत्तिः॥
संसारभूतदृढपाशविमुक्तदेहो वाराणसीं शिवपुरीं समुपैति मर्त्यः ॥१५॥

क्षेत्रं तथेदं सुरसिद्धजुष्टं संप्राप्य मर्त्यः सुकृतप्रभावात्॥
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं सः ॥१६॥

क्षेत्रेऽस्मिन्निवसंति ये सुकृतिनो भक्ता हरौ वा हरे पश्यंतोऽन्वहमादरेण शुचयः संतः समाः शंभुना॥
ते मर्त्यां भयदुःखपापरहिताः संशुद्धकर्मक्रिया भित्वा संभवबंधजालगहनं विंदंति मोक्षं परम् ॥१७॥

द्वियोजनमथार्द्धं च पूर्वपश्चिमतः स्थितम्॥
अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम् ॥१८॥

वरणासिर्नदी यावदसिः शुष्कनदी शुभे॥
एष क्षेत्रस्य विस्तारः प्रोक्तो देवेन शंभुना ॥१९॥

अयनं तूत्तरं ज्ञेयं तिमिचंडेश्वरं ततः॥
दक्षिणं शंकुकर्णं तु ॐकारे तदनंतरम् ॥२०॥

पिंगला नाम यत्तीर्थं आग्नेयी सा प्रकीर्तिता॥
शुष्का सरिच्च सा ज्ञेया लोकार्को यत्र तिष्ठति ॥२१॥

इडानाम्नी तु या नाडी सा सौम्या संप्रकीर्तिता॥
वरणा नाम सा ज्ञेया केशवो यत्र संस्थितः ॥२२॥

आभ्सां मध्ये तु या नाडी सुषुम्ना सा प्रकीर्तिता॥
मत्स्योदरी च सा ज्ञेया विस्वरं तत्प्रकीर्तितम् ॥२३॥

विमुक्तं न कदा यस्मान्मोक्ष्यते न कदाचन॥
महाक्षेत्रमिदं तस्मादविमुक्तमिद स्मृतम् ॥२४॥

प्रयागादपि तीर्थादेरधिकं दुस्तराच्छुभे॥
अनायासेन वै यत्र मोक्षप्राप्तिः प्रजायते ॥२५॥

नानावर्णा विकर्णाश्च चांडाला ये जुगुप्सिताः॥
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ॥२६॥

भैषजं परमं तेषामविमुक्तं विदुर्बुधाः॥
दुष्टांधान् दीनकृपणान्पापान्दुष्कृतकारिणः ॥२७॥

हरोऽनुकंपया सर्वान्नयत्याशु परां गतिम्॥
क्षेत्रमध्याद्यदा गंगा संगता सरितां पतिम् ॥२८॥

ततः प्रभृति सा पुण्या पुरी जाता शुभानने॥
पुण्या चोदङ्मुखी गंगा प्राची चैव सरस्वती ॥२९॥

तत्र मुक्तं कपालं तु शिवेन सुमहात्मना॥
तस्मिंस्तीर्थे तु ये गत्वा पिंडदानेन वै पितॄन् ॥३०॥

श्राद्धेषु प्रीणयिष्यंति तेषां लोकास्तु भास्वराः॥
ब्रह्महा योऽभिगच्छेत्तु अविमुक्तं कदाचन ॥३१॥

तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते॥
अविमुक्तं गता ये वै महापुण्यकृतो नराः ॥३२॥

अक्षय्या ह्मजराश्चैव विदेहाश्च भवंति ते॥
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥३३॥

यत्किंचिदशुभं कर्म कृतं चैव कुबुद्धिना॥
अविमुक्तं प्रविष्टस्य तत्सर्वं भस्मसाद्भवेत् ॥३४॥

सदा यजति यज्ञेन सदा दानं प्रयच्छति॥
सदा तपस्वी भवति ह्यविमुक्ते स्थितो नरः ॥३५॥

न सा गतिः कुरुक्षेत्रे गंगाद्वारे न पुष्करे॥
या गतिर्विहिता पुंसामविमुक्तनिवासिनाम् ॥३६॥

सर्वात्मना तपः सत्यं प्राणिनां नात्र संशयः॥
अविमुक्तेवसेद्यस्तु स तु साक्षान्महेश्वरः ॥३७॥

अविमुक्तं न सेवंते ये मूढास्तामसा नराः॥
विण्मूत्ररजसां मध्ये ते वसंति पुनः पुनः ॥३८॥

अविमुक्ते स्थिता नित्यं पांशुभिर्वायुनेरितैः॥
स्पृष्टा दुष्कृतकर्माणो यांति वै परमां गतिम् ॥३९॥

यस्तत्र निवसेन्मर्त्यः संयतात्मा समाहितः॥
त्रैलोक्यमपि भुंजानो वायुभक्षसमः स्मृतः ॥४०॥

तत्र मासं वसेद्यस्तु लब्धाहारो जितेंद्रियः॥
सम्यक्तेन व्रतं चीर्णं महापाशुपतं भवेत् ॥४१॥

जन्ममृत्युभयं जित्वा स याति परमां गतिम्॥
निःश्रेयसगतिं पुण्यां तथा योगगतिं लभेत् ॥४२॥

नहि योगगतिर्लभ्या जन्मांतरशतैरपि॥
प्राप्यते क्षेत्रमाहात्म्यात्प्रभावाच्छंकरस्य च ॥४३॥

एकाहारस्तु यस्तिष्ठेन्मासं तत्र शुभानने॥
यावज्जीवकृतं पापं मासेनैकेन नश्यति ॥४४॥

आदेहपाताद्यो मर्त्योऽविमुक्तं नैव मुञ्चति॥
ब्रह्मचर्येण संयुक्तः स साक्षाच्छंकरो भवेत् ॥४५॥

विघ्नैराहन्यभानोऽपि योऽविमुक्तं न च त्यजेत्॥
स मुंचति जरामृत्युं जन्म चैतच्च नश्वरम् ॥४६॥

आदेहपतनाद्ये तु सेवंति ह्यविमुक्तकम्॥
ते मृता हंसयानेन दिव्यान् लोकान्प्रयांति हि ॥४७॥

विषयासक्तचित्तोऽपि त्यक्तभक्तिमतिर्नरः॥
इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ॥४८॥

स्वर्गापवर्गयोर्हेतुरेतत्तीर्थवरं भुवि॥
यस्तत्र पंचतां याति तस्य मुक्तिर्न संशयः ॥४९॥

जन्मांतरसहस्रेण योगी यत्पदमाप्नुयात्॥
तदिहैव परं मोक्षं मरणादधिगच्छति ॥५०॥

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा वै वर्णसंकराः॥
क्रिमयश्चैव ये म्लेच्छाः संकीर्णाः पापयोनयः ॥५१॥

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः॥
कालेन निधनं प्राप्तास्तेऽपि देवेश्वराः स्मृताः ॥५२॥

चंद्रार्द्धमौलयः सर्वे ललाटाक्षा वृषध्वजाः॥
प्राणांस्त्यजंति ये तत्र प्राणिन स्तत्त्वतः शुभे ॥५३॥

रुद्रत्वं ते तु संप्राप्य मोदंते शिवसन्निधौ॥
अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा ॥५४॥

अविमुक्ते त्यजन्प्राणान्मुक्तिभाक्स्यान्न संशयः॥
शिवभक्तिपरा नित्यं नान्यभक्ताश्च ये नराः ॥५५॥

तच्चित्तास्तद्गतप्राणा जीवन्मुक्ता न संशयः॥
अग्रिप्रवेशं ये कुर्युरविमुक्ते विचारतः ॥५६॥

कालाग्निरुद्रसायुज्यं ते प्रयान्ति च मोहिनि॥
कुर्वन्त्यनशनं ये तु शिवभक्ताः सुनिश्चिताः ॥५७॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि॥
अविमुक्ते मृत्युकाले भूतानामीश्वरः स्वयम् ॥५८॥

कर्मभिः प्रेर्यमाणानां कर्णजाप्यं प्रयच्छति॥
स्वयं रामेण चाप्युक्तं शिवाय शिवकारिणे ॥५९॥

अतिप्रसन्नचित्तेन अविमुक्तनिवासिने॥
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ॥६०॥

उपदेक्ष्यसि मन्मंत्रं स मुक्तो भविता शिव॥
अंतकाले मनुष्याणां छिद्यमानेषु कर्मसु ॥६१॥

वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते॥
येऽविमुक्ते स्थिता रुद्रा भक्तप्रीतिप्रदायकाः ॥६२॥

कर्णजाप्यं प्रयच्छन्ति डिमिचंडेश्वरादयः॥
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥६३॥

ईश्वरानुगृहीता हि सर्वे यांति परां गतिम्॥
उद्देशमात्रात्कथिता अविमुक्तगुणास्तव ॥६४॥

समुद्रस्यैव रत्नानामविमुक्तस्य विस्तरः॥
ज्ञानविज्ञाननिष्ठानां परमानन्दमिच्छताम् ॥६५॥

या मतिर्विहिता नूनं स्वन्निते तु मृतस्य सा॥
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ॥६६॥

अनंता सा गतिस्तस्य योगिनामेव या स्मृता॥
योगपीठं श्मशानाख्यं यत्तीर्थं मणिकर्णिका ॥६७॥

तेषु मुक्तिः समुद्दिष्टा पतितानां स्वकर्मणा॥
तत्रापि सर्वतीर्थानामुत्तमा मणिकर्णिका ॥६८॥

यत्र नित्यं वरारोहे सान्निध्यं धूर्जटेः स्मृतम्॥
दशानामश्वमेधानां यज्ञानां यत्फलं स्मृतम् ॥६९॥

तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने॥
स्वस्वमप्यत्र यो दद्याद्ब्राह्मणे वेदपारगे ॥७०॥

शुभां गतिमवाप्नोति हुताश इव दीप्यते॥
उपवासं तु यः कृत्वा विप्रान्संतर्पयन्नेरः ॥७१॥

स सौत्रामणियज्ञस्य फलमाप्नोति निश्वितम्॥
तत्र दीपप्रदानेन ज्ञानवत्स्फुरतींद्रियम् ॥७२॥

प्राप्नोति धूपदानेन स्थानं रुद्रनिषेवितम्॥
वृषभं तरुणं सौम्यं चतुर्वत्सतरीयुतम् ॥७३॥

योंऽकयित्वा मोचयति स याति परमां गतिम्॥
पितृभिः सहितो मोक्षं गच्छत्येव न संशयः ॥७४॥

किमत्र बहुनोक्तेन धर्मादींस्तु प्रकुर्वतः॥
यच्छिवं तु समुद्दिश्य तदनंतफलं भवेत् ॥७५॥

दशाश्वमेधिकं पुण्यं पुष्पदाने प्रकीर्तितम्॥
अग्निहोत्रफलं धृपे गन्धे भूदानजं फलम् ॥७६॥

मार्जने गोप्रदानस्य फलमत्र प्रकीर्तितम्॥
अनुलेपे दशगुणं माल्ये दशगुणं स्मृतम् ॥७७॥

गीते सहस्रगुणितं वाद्ये लक्षगुणं स्मृतम्॥
अविमुक्ते महादेवमर्चयंति स्तुवंति वै ॥७८॥

सर्वपापविमुक्तास्ते स्वस्तिष्ठंत्यजरामराः॥
अविमुक्तं समासाद्य लिंगमर्चयते नरः ॥७९॥

कल्पकोटिशतैश्चापि तस्य नास्ति पुनर्भवः॥
अजरो ह्यमरश्चैव क्रीडेत्स भवसन्निधौ ॥८०॥

ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः॥
संनियम्येंद्रियग्रामं जपंति शतरुद्रियम् ॥८१॥

अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजोत्तमा-॥
एकाहमुपवासं यः करिष्यति यशस्विनि ॥८२॥

फलं वर्षशतस्येह लभते नात्र संशयः॥
अतः परं तु सायुज्यं गंगावरुणसंगमम् ॥८३॥

श्रवणद्वादशीयोगो बुधवारे यदा भवेत्॥
तदा तस्मिन्नरः स्नात्वा संनिहत्याफलं लभेत् ॥८४॥

श्राद्धं करोति यस्तत्र तस्मिन्काले शुभानने॥
तारयित्वा पितॄन्सर्वान्विष्णुलोकं स गच्छति ॥८५॥

वरणास्योस्तु जाह्नव्याः संगमे लोकविश्रुते॥
दत्वाश्वं च विधानेन स भूयोऽपि न जायते ॥८६॥

यस्तत्र संगमेशानमर्चयेद्भक्तिमान्नरः॥
स साक्षाद्देवदेवेशो निग्रहानुग्रहे क्षमः ॥८७॥

देवेश्वरस्य पूर्वेण स्वयं तिष्ठति केशवः॥
केशवस्य च पूर्वेण विश्रुतः संगमेश्वरः ॥८८॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे काशीमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP