संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ एकोनत्रिंशोऽध्यायः

चतुर्थः स्कन्धः - अथ एकोनत्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


प्राचीनबर्हिरुवाच

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।

कवयस्तद्विजनान्ति न वयं कर्ममोहिताः ॥९॥

नारद उवाच

पुरुषं पुरत्र्जनं विद्याद्यद व्यनक्त्यात्मनः पुरम ।

एकद्वित्रिचतुप्ष्पादं बहुपादपपादकम ॥२॥

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।

यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ॥३॥

यदा जिघृक्षण पुरुष कात्स्न्यैन प्रकृतेर्गुणान ।

नवद्वारं द्विहस्तांर्घ्रिं तत्रामनुत साध्विति ॥४॥

बुद्धीं तु प्रमदां विद्यान्ममाहमिति यत्कृतम ।

यामधिष्ठाम देहे‍ऽस्मिन पुमान भुडक्तेऽक्षभिर्गुणान ॥५॥

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम ।

सख्यस्तदवृत्तयः प्राणः पंचवृत्तिर्यथोरगः ॥६॥

बृहद्वलं मनो विद्यादुभयेन्द्रियनायकम ।

पंचाला पंच विषया यन्मध्ये नवखं पुरम ॥७॥

अक्षिणी नासिके कर्णों मुखं शिश्रगुदाविति ।

द्वे द्वे द्वारौ बहिर्याति यस्तादिन्द्रियसंयुतः ॥८॥

अक्षिणी नासिके आस्यमिति पंच पुर कृताः ।

द्क्षिणा दक्षिनः कर्ण उत्तरा चोत्तर स्मृतः ॥९॥

पंश्चिमे इत्यधोद्वारौ गुदं शिस्रमिहोच्यते ।

खद्योताऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।

रुपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥१०॥

नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।

घ्राणोऽवधुय्तो मुख्यास्यं विपयो वाग्रसविद्रसः ॥११॥

आपणो व्यवहारोऽत्र चित्रमन्धो बहुदनम ।

पितृहुर्दक्षिनः कर्ण उत्तरो देवहुः स्मृतः ॥१२॥

प्रवृत्तं च निवृत्तं च शास्त्रं पंचालसंज्ञितम ।

पितृयानं देवयानं श्रोत्राच्छुतधरादव्रजेत ॥१३॥

आसुरी मेढ्रमर्वागद्वार्व्यवायो ग्रामिणां रतिः ।

उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते ॥१४॥

वैशसं नरकं पायुर्लब्धकोऽन्धो तु मे श्रुणु ।

हस्तपादौ पुमांस्ताभ्या युक्तो याति करोति च ॥१५॥

अन्तः पुरं च हृदयं विषचिर्मन उच्यते ।

तत्र मोहं प्रसादं वा हर्ष प्राप्तोति तदगुणैः ॥१६॥

यथा यथा विक्रियते गुणक्तो विकरोति वा ।

तथा तथोपद्रष्टाऽऽत्मा तदवृत्तीरनुकार्यते ॥१७॥

देहो रथस्त्विन्द्रियाश्वः संवत्सरयोऽगतिः ।

द्विकर्मचक्रस्त्रिगुनध्वजः पंचासुबन्धुरः ॥१८॥

मनोरश्मिर्बुद्धिसुतो हन्नीडो द्वन्द्वकुबरः ।

पंचेन्द्रियार्थप्रक्षेपः सप्तधातुवरुथकः ॥१९॥

आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।

एकादशेन्द्रियचमुः पंचसुनाविनोदकृत ॥२०॥

संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।

तस्याहानीह गन्धवी गन्धर्वो रात्रयः स्मृताः ।

हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम ॥२१॥

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।

स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥२२॥

आधयो व्याधयस्तस्य सैनिका यवानाश्चराः ।

भुतोपसार्गाशुरय प्रज्वारो द्विविधो ज्वरः ॥२३॥

एवं बहुविधैर्दुः खैर्दैवभुतात्मसम्भवैः ।

क्लिश्यमानः शतं वर्ष देहे देही तमोवृतः ॥२४॥

प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निगुणः ।

शेते कामलवान्ध्यायन्ममाहमिति कर्मकृतः ॥२५॥

यदाऽऽत्मानविज्ञाय भगवन्तं परं गुरुम ।

पुरुषस्तु विषज्जेतु गुणेषु प्रकृतेः स्वदुक् ॥२६॥

गुणाभिमानी स सदा कर्माणि कुरुतेऽवशः ।

शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥२७॥

शुक्लात्प्रकाशभुयष्ठाँल्लोकानाप्रोति कर्हिचित ।

दुःखोदर्कान क्रियायासांस्तमः शोकोत्कटान क्वचित ॥२८॥

क्वचित्पुमान क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।

देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ॥२९॥

क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम ।

चरन विन्दति यद्दिष्ट दण्डमोदनमेव वा ॥३०॥

तथा कामाशयो जीव उच्चावचपथा भ्रमन ।

उपर्यथो वा मध्ये वा यति दिष्टं प्रियाप्रियम ॥३१॥

दुःखेष्वेकतरेणापि दैवभुतात्महेतुषु ।

जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥३२॥

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन ।

तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियः ॥३३॥

नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम ।

द्वयं ह्याविद्योपसृतं स्वप्रे स्वप्र इवानघ ॥३४॥

अर्थे ह्याविद्यमानेऽ‍पि संसृतिर्न निवर्तते ।

मनसा लिंगरुपेण स्वप्रे विचरतो यथा ॥३५॥

अथात्मनोऽर्थ भुतस्य यतोऽनर्थपरम्परा ।

संसृतिस्तदव्यवच्छेदो भक्त्या परमया गुरौ ॥३६॥

वासुदेवे भगवति भक्तियोगः समाहितः ।

सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥३७॥

सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः ।

श्रृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥३८॥

यत्र भागवता राजन साधवो विशदाशयाः ।

भगवदगुणानुकथन श्रवणव्यग्रचेतसः ॥३९॥

तस्मिन्मन्मुखरिता मधुभिच्चरित्र पीयुषशेषसरितःपरितः स्रवन्ति ।

ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्तान्न स्पृशन्त्यशनतृडभयशोकमोहाः ॥४०॥

एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।

न करोति हरेर्नुनं कथामृतनिधौ रतिम ॥४१॥

प्रजापतिपतिः साक्षाद्भगवान गिरिशो मनुः ।

दक्षादयः प्रजध्यक्षा नैष्ठिकाः सनकादयः ॥४२॥

मरीचरित्र्यांगिरसो पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मावादिनः ॥४३॥

अद्यापि वाचस्पतयस्त्पोविद्यासमाधिभिः ।

पश्यन्तोऽपि न पश्यन्ति पश्यन्त परमेश्वरम ॥४४॥

शब्दब्रह्माणि दुष्पारे चरन्त उरुविस्तरे ।

मन्त्रालिगैर्व्यवच्छिन्नं भजन्तो न विदुः परम ॥४५॥

यदा यमनुगृह्णाति भगवानात्मभावित ।

स जहाति मतिं लोके वेद परिनिष्ठिताम ॥४६॥

तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।

मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥४७॥

स्वं लोक न विदुस्ते वै यत्र देवो जनार्दनः ।

आहुर्धूम्राधियो वेदं सकर्मकमतद्विदः ॥४८॥

आस्तीर्य दर्भैः प्रागर्ग्रैः कात्स्न्यैन क्षितिमण्डलम ।

स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम ।

तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥४९॥

हरिर्देहभॄतामात्मा स्वयं प्रकृतिरीश्वरः ।

तत्पादमुलं शरणं यतः क्षेमो नृणामिह ॥५०॥

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।

इति वेद स वै विद्वान यो विद्वान स गुरुर्हरिः ॥५१॥

नारद उवाच

प्रश्न एवं हि संछिन्नो भवतः पुरुषर्षभ ।

अत्र मे वदतो गुह्नां निशामय सुनिश्चितम ॥५२॥

क्षुद्रचरं सुमनसां शरणे मिथित्वा रक्तं षंडघ्रिगणसामसु लुब्धकर्णम ।

अग्रे वृकानसुतृपोऽविगणय्या यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम ॥५३॥

( अस्यार्थ :)

सुमनः समधर्मणां स्त्रीणां शरण आश्रमे पुष्प

मधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं

कामसुखलवं जैह्वयौपस्थादि विचिन्वन्तं मिथुनीभ्य

वदतिमनोहरवनितादिजनालापेष्वतित्तरामतिप्रलोभितकर्णमग्रे

व्रुकयुथवदात्मन आयुर्हरतोऽहोरात्रान्तान काललवविशेषानविगणय्य

गृहेषु विहरन्तं पृष्ठत एव परोक्शमनूप्रवृत्तो लुब्धकः कृतान्तोऽन्तः

शरेण यमिह पराविध्यति तमिममात्मानमहो राजन भिन्नहृदयं द्रष्टुमर्हसीति ॥५४॥

स त्वं विचक्ष्य मृगचेशःटितमात्मनोऽन्त श्चित्नं नियच्छ हृदि कर्णधुनीं च चित्ते ।

जह्यांगनाश्रममसत्तमयुथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥५५॥

राजोवाच

श्रुतुमन्वीक्षितं ब्रह्मान भगवान यदभाषत ।

नैतज्जानन्त्युपाध्यायाः किं न ब्रुयुर्विदुर्यदि ॥५६॥

संशयोऽत्र तु मे विप्र संछिन्नस्तत्कृतो महान ।

ऋषयोऽपि हि मुह्यान्ति यत्र नेन्द्रियवृत्तयः ॥५७॥

कर्माण्यारभते येन पुमानिह विहाय तम ।

अमुत्रान्येन देहेन युष्टानि स यदश्रुते ॥५८॥

इति वेदविदां वादः श्रुयते तत्र तत्र ह ।

कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकशते ॥५९॥

नारद उवाच

येनैवारभते कर्म तेनैवामुत्र तत्पुमान ।

भुडक्ते ह्याव्यवधानेन लिंगेन मनसा स्वयम ॥६०॥

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।

कर्मात्मन्याहितं भुडक्ते तादृशेनेतरेण वा ॥६१॥

ममैते मनसा यद्यदसावहमिति ब्रुवन ।

गृह्नीयात्तत्पुमान राद्धं कर्म येन पुनर्भवः ॥६२॥

यथानुमीयते चित्तमुभयैरिन्द्रिये यहितैः ।

एवं प्रगदेहजं कर्म लक्ष्यते चित्त्वृत्तिभिः ॥६३॥

नानुभुतं क्व चानेन देहेनादृष्टमश्रुतम ।

कदाचिदुपलभ्येत यद्रुपं यादृगात्मनि ॥६४॥

तेनास्य तादृशं राजँल्लिगिंनो देहसम्भवम ।

श्रद्धत्स्वाननुभुतोऽर्थो न मनः स्प्रष्टुमर्हति ॥६५॥

मन एव मनुष्यस्य पूर्वरुपाणि शंससि ।

भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥६६॥

अदृष्यमश्रुतं चात्र क्वचिन्मनसि दृश्यते ।

यथा तथानुमन्तव्यं देशकालक्रियाश्रयम ॥६७॥

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।

आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः ॥६८॥

सत्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।

तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥६९॥

नाहं ममेति भावोऽयं पुरुषो व्यवधीयते ।

यावद बुद्धीमनोऽक्षार्थगुणव्युहो ह्यानदिमान ॥७०॥

सुप्तिमूच्छोपतापेषु प्राणायनविघ्राततः ।

नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥७१॥

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।

लिंग न दृश्यते युनः कुह्वां चन्द्रमसो यथा ॥७२॥

अर्थे ह्याविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्रेऽनर्थागमो यथा ॥७३॥

एवं पंचविधं लिंग त्रिवृत षोडशविस्तृतम ।

एष चेतनया युक्तो जीव इत्यभिधीयते ॥७४॥

अनेन पुरुषो देहानुपादत्ते विमुत्र्चति ।

हर्ष शोकं भयं दुःखं सुखं चानेन विन्दति ॥७५॥

यथा तृणजलुकेयं नापयात्यपयाति च ।

न त्यजेन्म्रियमानॊपि प्राग्देहाभिमतिं जनः ॥७६॥

यावदन्यं न विन्देत व्यवधानेन कर्मणाम ।

मन एव मनुष्येन्द्र भुतांनां भवभावनम ॥७७॥

यदाक्षैश्चारितान ध्यायन कर्माण्यचिनुतेऽसकृत ।

सति कर्मण्यविद्यायां बन्धः कर्मण्यानत्मनः ॥७८॥

अतस्तदपवादार्थ भज सर्वात्मना हरिम ।

पश्यंस्तदात्मकं विश्वं स्थित्युप्तत्यप्यया यतः ॥७९॥

मैत्रेय उवाच

भागवतमुख्यो भगवान्नरदो हंसक्योर्गतिम ।

प्रदर्श्य ह्यामुमान्त्र्य सिद्धलोकं ततोऽगमत ॥८०॥

प्रचीनबर्हि राजर्षिः प्रजासर्गाभिरक्षणे ।

आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम ॥८१॥

तत्रैकाग्रमना वीरो गोविन्दचरणम्बुजम ।

विमुक्तसंगोऽनुभजन भक्त्या तत्साम्यतामगात ॥८२॥

एतदध्यात्म ,अपारोक्ष्यं गीतं देवर्षिणानघ ।

यः श्रावयेद्यः श्रृणुयात्स लिंगेन विमुच्यते ॥८३॥

एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिः सुतमात्मशौचम ।

यः कीर्तमानमधिगच्छति पारमेष्ठ्यं नास्मिनं भवे भ्रमति मुक्तसमस्तबन्धः ॥८४॥

अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम ।

एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥८५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्राचीनबर्हिर्नादसंवादो नामैकोनत्रिंशो‍ऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP