संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ एकोनविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

अथादीक्षत राजा तु हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥१॥

तदभिप्रेत्य भगवान कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमोहत्सवम ॥२॥

यत्र यज्ञपतिः साक्षाद्धगवान हरिरीश्वरः ।

अन्वभुअयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥३॥

अन्वितो ब्रह्माशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥४॥

सिद्धा विद्याधरा दैत्या दानवा गृह्याकादयः ।

सुनन्दनन्दप्रमुखाः पार्षद्रप्रवरा हरेः ॥५॥

कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥६॥

यत्र धर्मदुघा भुमिः सर्वकामदुघा सती ।

दोग्धि स्माभीप्सितानर्थान यजमानस्य भारत ॥७॥

ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान ।

तरवो भुरिवर्ष्माणः प्रासुयन्त मधुच्युतः ॥८॥

सिन्धवो रत्‍ननिकारान गिरयोऽन्नं चतुर्विधम ।

उपायनमुपाजह्नूः सर्वे लोकाः सपालकाः ॥९॥

इतिक चाधोक्षजेशस्य पृथोस्तु परमोदयम ।

असुयन भगवानिद्र प्रतिघातमचीकरात ॥१०॥

चरमेणाश्वमेधेन यजमाने यजुष्पतिम ।

वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥११॥

तमत्रिर्भगवनैक्षत्त्वरमाणं विहायसा ।

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥१२॥

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत ॥१३॥

तं तादृशाकृतिं वीक्ष्य मेने धर्म शरीरिणम ।

जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुत्र्चति ॥१४॥

वधान्निवृत्तं तं भुयो हन्तवेऽत्रिरचोदयत ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम ॥१५॥

एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।

अन्वद्रवदभिक्रुद्धो रावणं गृधराडिव ॥१६॥

सोऽश्वं रुपं च तद्धित्व तस्मा अन्तार्हितः स्वराट ।

वीरः स्वपशुमादाय पितृर्यज्ञमुपेयिवान ॥१७॥

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥१८॥

उपसृज्य तमस्तीव्रं ; जहाराश्वं पुनर्हरिः ।

चषालयुपतश्छन्नो हिरण्यरशनं विभुः ॥१९॥

अत्रिः संदर्शयामास त्वरमाणं विहायसा ।

कपालखटवांडधरं वीरो नैनमबाधत ॥२०॥

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रुपं च तद्धित्वा तस्थावन्तर्हितः स्वराट ॥२१॥

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत ।

तदवद्यं हरे रुपं जगृहृर्ज्ञानदुर्बलाः ॥२२॥

यानि रुपाणि जगृहे इन्द्रो हयजिहीर्षया ।

तानि पापस्य खण्डानि लिंग खण्डमिहोच्यते ॥२३॥

एवमिन्द्रे हरत्यश्चं वैन्ययज्ञजिघांसया ।

तदगृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम ॥२४॥

धर्म इत्युपधर्मेषु नग्नरक्तपतादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्निषु ॥२५॥

तदभिज्ञाय भगवान पृथुः पृथुपराक्रमः ।

इन्द्राय कृपितो बाणमादत्तोद्यतकार्मुकः ॥२६॥

तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यांरंहसम ।

निवारयामासुरहो महामते न युज्यतेऽत्रान्ववधः प्रचोदितात ॥२७॥

वयं मरुत्वन्तमिहार्थनशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम ।

अयातयामोपहवैरनन्तरं प्रसह्या राजनं जुगवाम तेऽहितम ॥२८॥

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुग्धास्तात्र्जुह्वतोऽभ्येत्य स्वयम्भुः प्रत्यषेधत ॥२९॥

न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः ।

यं जिघांसथक यज्ञेन यस्येष्टास्तनवः सुराः ॥३०॥

तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥३१॥

पृथुकीर्तेः पृथोर्भुयात्तर्ह्योकोअनशक्रतुः ।

अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्ज्षधर्मवित ॥३२॥

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि ही भद्रं ते उत्तमश्लोकविग्रहौ ॥३३॥

मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा ।

यद्धयायतो दैवहत नु कर्तृ मनोऽतिरुष्ट विशते तमो‍ऽन्धम ॥३४॥

क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ॥३५॥

एभिरिन्द्रोपसंसृष्टेः पाखण्डैर्हारिभिर्जनम ।

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगशुमुट ॥३६॥

भवान परित्रातुमिहावतीर्णो धर्म जनानां समयानुरुपम ।

वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥३७॥

स त्वं विमृश्यास्य भवं प्रजापते संकल्पनं विश्वसृजां पिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्दपाखण्डपथं प्रभो जहि ॥३८॥

मैत्रेय उवाच

इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥३९॥

कृतावभृथस्नानाय पृथवे भुरिकर्मणे ।

वरान्ददुस्ते वरदा ये तद्वर्हिषि तर्पिताः ॥४०॥

विप्राः सत्याशिषस्तृष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥४१॥

त्वयाऽहुता महाबाहो सर्व एव समागताः ।

पुजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकोनविंशो‍ऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP