संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|चतुर्थः स्कन्धः|
अथ सप्तदशोऽध्यायः

चतुर्थः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

एवं स भगवान वैन्यःख्यापितो गुणकर्मभिः ।

छन्दयामास तान कमैः प्रतिपुज्याभिनन्द्य च ॥१॥

ब्राह्मणप्रमुखान वर्णानः भृत्यामात्यपुरोधसः ।

पौरात्र्जानपदान श्रेणीः प्रकृतीः समपुजयत ॥२॥

विदुर उवाच

कस्माद्दधारं गोरुपं धरित्री बहुरुपिणी ।

यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम ॥३॥

प्रकृत्या विषमा देवी कृता तेन समा कथम ।

तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत ॥४॥

सनत्कुमाराद्भगवतो ब्रह्मान ब्रह्मविदुत्तामात ।

लब्धा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥५॥

यच्चान्यदपि कृष्णस्य भवान भगवतः प्रभोः ।

श्रवः सुश्रवसः पुण्यं पुर्वदेहकथाश्रयम ॥६॥

भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।

वक्तुमर्हसि योऽदुह्यार्द्वैन्यरुपेण गामिमाम ॥७॥

सुत उवाच

चोदितो विदुरेणैवं वासुदेवकथां प्रति ।

प्रशस्त तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥८॥

मैत्रेय उवाच

यदाभिषिक्तः पृथुरंग विप्रैरामन्त्रितो जनतायाश्च पालः ।

प्रजा निरत्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यावोचन ॥९॥

वयं राजन जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः ।

त्वामद्य याताः शरणंशरण्यं यः साधितो वृत्तिकरः पतिर्नः ॥१०॥

तत्रो भवानीहतु रावतेऽ‍न्नं क्षुधार्दितांनां नरदेवदेव ।

यावन्न नंक्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं कोल लोकपालः ॥११॥

मैत्रेय उवाच

पृथु प्रजांनां करुणं निशम्य परिदेवितम ।

दीर्घ दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥१२॥

इति व्यवस्तितो बुद्द्धया प्रगृहितशरासनः ।

सन्दधे विखिखं भुमेः क्रुद्धस्त्रिपुरहा यथा ॥१३॥

प्रवेपमाना धारणी निशाम्योदायुधं च तम ।

गौः सत्यपाद्रवद्भीचा मृगीव मृगयुद्रुता ॥१४॥

तामन्वधावत्तर्द्वैन्यः कुपितऽत्यरुणेक्षणः ।

शरं धनुषि संधाय यत्र यत्र पलायते ॥१५॥

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।

धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम १६॥

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।

त्रस्ता तदा निववृते हृदयेन विदुयता ॥१७॥

उवाच च महाभागं धर्मज्ञापन्नवत्सल ।

त्राहि मामपि भुतांना पालने‍ऽवस्थितो भवान ॥१८॥

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम ।

अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥१९॥

प्रहरन्ति न वै स्त्रीषु कृतागः स्वपि जन्तवः ।

किमुत त्वद्विधा राजन करुणा दीनवत्सलाः ॥२०॥

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम ।

आत्मानं च प्रजाश्चेमा कथमम्भासि धास्यसि ॥२१॥

पृथुरुवाच

वसुधे त्वां वधिष्यामि मच्छासनपराडमुखीम ।

भागं बर्हिषि या वृडक्ते न तनोति च नो वसु ॥२२॥

यवसं जग्धयनुदिनं नैव दोग्ध्यौधसं पयः ।

तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥२३॥

त्व खल्वोषधिबीजानि प्राक सृष्टानि स्वयम्भुवा ।

न मुंचस्यात्मरुद्धानि सामवज्ञाय मन्दधीः ॥२४॥

अमुषां क्षुत्परीतानामार्तांना परिदेवितम ।

शमयिष्यामि मद्वाणैर्भिन्नायास्तव मेदसा ॥२५॥

पुमान योषिदुत क्लिब आत्मसम्भाअनोऽधम ।

भुतेषु निरनुक्रशो नृपाणां तद्वधोऽवधः ॥२६॥

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।

आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥२७॥

एवं मन्युमयीं मुर्ति कृतान्तमिव बिभ्रतम ।

प्रणता प्रात्र्जलिः प्राह मही सत्र्जातवेपथुः ॥२८॥

धरोवाच

नमः परस्मै पुरुषाया मायया विन्यस्तनानातनवे गुणात्मने ।

नमः स्वरुपानुभवेन निर्धुतद्र्वयाक्रियाकारकविभ्रमोर्मये ॥२९॥

येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसंग्रहः ।

स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये ॥३०॥

य एतदादावसृजच्चरचरं स्वमाययाऽत्माश्रययावितर्क्यया ।

तयैव सोऽयं किलं गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥३१॥

नुनं बतेशस्य समीहितं जनै स्तन्मायया दुर्जययाकृतात्मभिः ।

न लक्ष्यते यस्त्वकरोदकारयद योऽनेक एकः परतश्च ईश्वरः ॥३२॥

सर्गादि योऽस्यानुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः ।

तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥३३॥

स वै भवानात्मविनिर्मितं जगद भुतेन्द्रियान्तः करणात्मकं विभो ।

संस्थापयिष्यन्नज मा रसातला दभ्युज्जहाराम्भस आदिसुकरः ॥३४॥

अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल ।

स वीरमुर्तिः समभुद्धराधरो यो मां पयस्युग्रशरो जिघांससि ॥३५॥

नूनं जनैरीहितमीश्वराणा मस्मद्विधैस्तदगुणसर्गमायया ।

न ज्ञायते मोहितचित्तवर्त्मभि स्तेभ्यो नमो वीरयशस्कोरभ्यः ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP