संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ चतुर्थोऽध्यायः

चतुर्थः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

एतावदुक्त्त्वा विरराम शंकरः पत्‍न्यंगनाशं ह्युभयत्र चिन्तयन ।

सुहृद्दिदृक्षुः परिशंकिता भवा न्निष्क्रामती निर्विशती द्विधाऽऽस सा ॥१॥

सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्लला ।

भवं भवान्यप्रतिपुरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः ॥२॥

ततो विनिः श्वस्य सती विहाय तं शोकेन रोषेण च दुयता हृदा ।

पित्रोरगात्स्त्रेणविमुढधीर्गृहान प्रेम्णाऽऽत्मनो योऽर्धमदात्सतां प्रियः ॥३॥

तामन्वगच्छन द्रुतविक्रमां सती मेकां त्रिनेत्रानुचराः सहस्त्रशः ।

सपार्षदयक्षा मणिमन्मदादयः पुरो वृषेन्द्रास्तरसा गतव्यथाः ॥४॥

तां सारिकाकन्दुकदर्पणाम्बुजश्वेतातपत्रव्यजनस्रगादिभिः ।

गीतायनैर्दुन्दुभिशंखंवेणुभिर्वृषेन्द्रुमारोप्य विटकींता ययः ॥५॥

आब्रह्याघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विब्रुधैश्च सर्वशः ।

मृद्दार्वयःकांचनदर्भचर्मभिर्निसृष्टभान्डं यजनं समाविशत ॥६॥

तामागतां तत्र न कश्चनाद्रियद विमानितां यज्ञकृतो भयाज्जनः ।

ऋते स्वसृर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥७॥

सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम ।

दत्तां सपर्यां वरमासनं च सा नादत्त पिताऽप्रतिनन्दिता सती ॥८॥

अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ ।

अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा ॥९॥

जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धुमपथश्रमस्ययम ।

स्वतेजसा भुतगणान समूत्थितान निगृहा देवी जगतोऽभिश्रृण्वतः ॥१०॥

श्रीदेव्युवाज

न यस्य लोकेऽस्त्यतिशायनः प्रिय स्तथाप्रियो देहभृतां प्रियात्मनः ।

तस्मिन समस्तात्मनि मुक्तवैरकै ऋते भवन्तं कतमः प्रतीपयेत ॥११॥

दोषान परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशा द्विज ।

गुणंश्च फल्गुन बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भावानघम ॥१२॥

नाश्चर्यमेतद्यदसत्सु सर्वदा महाद्विनिन्दा कुणपात्मवदिषु ।

सेर्ष्य महापुरुषपादपांसुभि र्निरस्ततेजःसु तदेव शोभनम ॥१३॥

यद द्वयक्षरं नाम गिरेरितं नृणां सकृत्प्रसंगादघमाशु हन्ति तत ।

पवित्रकीर्ति तमलडघ्यशासनं भवानहो द्वेष्टि शिवं शिवेतर ॥१४॥

यत्पादपद्मं महतां मनोऽलिभि र्निषेवितं ब्रह्मारसासवार्थिभिः ।

लोकस्य यद्वर्षति चाशिषोऽर्थिन स्तस्मै भवान द्रुह्यार्ति विश्वबन्धवे ॥१५॥

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तवकीर्य जटाः श्मशाने ।

तन्माल्यभस्मनृकपाल्यवसप्तिशाचै र्ये मूर्धेभिर्दधति तच्चरणावसृष्टम ॥१६॥

कर्णीं पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।

छिन्द्यात्प्रसह्या रुशतीमसतीं प्रभुश्चे ज्जिह्लामसुनपि ततो विसृजेत्स धर्मः ॥१७॥

अतस्तवोप्तन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः ।

जग्धस्य मोहाद्धि विशुद्धिमन्धसी जुगुप्सितस्योद्धरणं प्रचक्षते ॥१८॥

न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः ।

यथा गतिर्देवमनुष्ययोः पृथक स्व एव धर्मे न परं क्षिपेत्स्थितः ॥१९॥

कर्म प्रवृतं च निवृत्तमप्यृतं वेदे विविच्याभयलिंगमाश्रितम ।

विरोधि तद्योगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥२०॥

मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धुमवर्त्मभः ।

तदन्नतृत्पैरसुभृद्धिरिडिता अव्यक्तलिंका अवधुतसेविताह ॥२१॥

नैतेन देहेन हरे कृतागसो देहोद्भवेनलमलं कुजन्मना ।

व्रीडा ममाभुत्कुजनपसंगत स्तज्जनम धिग यो महातामवद्यकृत ॥२२॥

गोत्रं त्वदीयं भगवान वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः ।

व्यपेतनर्मस्मितमाशु तद्धयहं व्युत्सक्ष्य एतत्कुणपं त्वदंगजम ॥२३॥

मैत्रेय उवाच

इत्यध्वरे दक्षमनुद्य शत्रुहन क्षितावुदींची निषसाद शान्तवाक ।

स्पृष्टा जलं पीतदुकुलसंवृता निमील्य दुग्योगपथं समाविशत ॥२४॥

कुत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः ।

शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद भ्रुवोर्ममध्यनिन्दितानयन ॥२५॥

एवं स्वदेह महतां महीयसा मुहुः समारोपितमंकमादरात ।

जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम ॥२६॥

ततः स्वभर्तश्चरणम्बुजासवं जगद्वरोश्चिन्तयती न चापरम ।

ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥२७॥

तत्पश्यतां खे भुवि चाद्भुतं महद हाहे ति वादः सुमहानजायत ।

हन्त प्रिया दैवतमस्य देवी जहावसुन केन सती प्रकोपिता ॥२८॥

अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः ।

जहावसुन यद्विमताऽऽत्मजा सती मनस्विनी मानमभीक्ष्णमर्हति ॥२९॥

सोऽयं दुर्मर्षहृदयो ब्रह्माध्रुक च लोकेऽपकीर्ति महतीमवाप्स्यति ।

यदंगजां स्वां पुरुषद्विडुद्यातां न प्रत्यषे धन्मृतये ऽपराधतः ॥३०॥

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम ।

दक्षं तपार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥३१॥

तेषामापततां वेगं निशाम्य भगवान भृगुः ।

यज्ञघ्रघ्रेन यजुषा दक्षिणाग्नौ जुहाव ह ॥३२॥

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्त्रशः ॥३३॥

तैरलातायुधैः सर्वे प्रथमाः सहगुह्याकाः ।

हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मातेजसा ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गी नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP