संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकोनित्रिंशोऽध्यायः

कूर्मपुराणः - एकोनित्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


संन्यासाश्रमधर्म निरुपणमें यतियोंकी भैक्ष्यवृत्तिका स्वरुप, यतियोंके लिये महेश्वरके ध्यानका प्रतिपादन, व्रतभंगमें प्रायश्चित्तविधान तथा पुनः यथास्थितिमें आनेकी विधि, संन्यासधर्म प्रकरणकी समाप्ति

व्यास उवाच

एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम ।

भैक्षेण वर्तनं प्रोक्तं फलमुलैरथापि वा ॥१॥

एककालं चरेद भैक्षं न प्रसज्येत विस्तरे ।

भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जतिं ॥२॥

सत्पागारं चरेद भैक्षमलाभात तु पुनश्चरेत ।

प्रक्षाल्य पात्रे भुत्र्जीयादद्भिः प्रक्षालयेत तु तत ॥३॥

अथवान्यदुपादाय पात्रे भित्र्जीत नित्यशः ।

भुक्त्वा तत सत्यंजेत पात्रं यात्रामात्रमलोलुपः ॥४॥

विधुमे सन्नमुसले व्यगारे भुक्तावज्जने ।

वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत ॥५॥

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।

भिक्षेत्युक्त्वा सकृत तुष्णीमश्नीयाद वाग्यतः शुचिः ॥६॥

प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।

आदित्ये दर्शयित्वान्नं भूत्र्जीत प्राडमुखोत्तरः ॥७॥

हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः ।

आचम्य देवं ब्राह्मणं ध्यायीत परमेश्वरम ॥८॥

अलाबुं दारुपात्रं च मृग्मयं वैणवं ततः ।

चत्वारि यातिपात्राणि मनुराह प्रजापतिः ॥९॥

प्राग्‍रात्रे पररात्रे च मध्यरात्रे तथैव च ।

संध्यास्वाह्नि विशेषण चिन्तयेन्नित्यमीश्वरम ॥१०॥

कृत्वा हृत्पद्यनिलये विश्वाख्यं विश्वसम्भवम ।

आत्मानं सर्वभुतानां परस्तात तमसः स्थितम ॥११॥

सर्वस्याधारभूतानामनन्दं ज्योतिरव्यवम ।

प्रधानपुरुषातीतमाकाशं दहनं शिवम ॥१२॥

तदन्तः सर्वभावानामीश्वरं ब्रह्मारुपिणम ।

ध्यायेदनादिमद्वैतमानन्दादिगुनालयम ॥१३॥

महान्तं परमं ब्रह्मा पुरुषं सत्यमव्यव्ययम ।

सितेतरारुणाकारं महेशं विश्वरुपिणम ॥१४॥

ओंकारान्तेऽथं चात्मान संस्थाप्य परात्मानि ।

आकाशे देवमीशानं ध्यायीताकाशमध्यगम ॥१५॥

कारणं सर्वभावानामनन्दैकसमाश्रयम ।

पुराणं पुरुषं शम्भुं ध्यायन मुच्येत बन्धनात ॥१६॥

यद्वा गुहायां प्रकृतौ जगत्सम्मोहनालये ।

विचिन्त्य परमं व्योम सर्वभुतैककारणम ॥१७॥

जीवनं सर्वभुतानां यत्र लोकः प्रलीयते ।

आनन्दं ब्रह्माणः सुक्ष्मं यत पश्यन्ति मुमक्षुव ॥१८॥

तन्मध्ये निहितं ब्रह्मा केवलं ज्ञानलक्षणम ।

अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥१९॥

गुह्माद गुह्रातमं ज्ञानं यतीनामेतदीरितम ।

योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम ॥२०॥

तस्माद ध्यानरतो नित्यामात्मविद्यापरायणः ।

ज्ञानं समभ्यसेद ब्राह्मं येन मुच्येत बन्धनात ॥२१॥

मत्वा पृथक स्वमात्मानं सर्वस्मादेव केवलम ।

आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम ॥२२॥

यस्माद भवन्ति भुतानि यद गत्वा नेह जायते ।

स तस्मादीश्वरो देवः परस्माद योऽधितिष्ठति ॥२३॥

यदन्तरे तद गगनं शाश्वतं शिवमव्ययम ।

यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥२४॥

व्रतानि यानि भिक्षुणां तथैपव्रतानि च ।

एकैकातिक्रमे तेषा प्रायश्चित्तं विधियते ॥२५॥

उपेत्य च स्तियं कामात प्रायश्चित्तं समाहितः ।

प्राणायमसायुक्त कुर्यात सांतपनं शुचिः ॥२६॥

ततश्चरेत नियमात कृच्छं संयतमानसः ।

पुनराश्रममागम्य चरेद भिक्षुरतान्दितः ॥२७॥

न धर्मयुक्तमनुतं हिनस्तीति मनीषिणः ।

तथापि च न कर्वव्ये प्रसंगो ह्रोश दरुणः ॥२८॥

एकारात्रोपवासश्च प्राणायामशतं तथा ।

उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥२९॥

परमापदगतेनापि न कार्यं स्तेयमन्यतः ।

स्तेयादभ्याधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।

हिंसा चैषापरा दिष्टा या चात्मज्ञानननाशिका ॥३०॥

यदेतदा द्रविणं नाम प्राणा ह्रोते बहिश्रराः ।

स तस्य हरति प्राणान यो यस्य हरते धनम ॥३१॥

एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्युतः ।

भुयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम ॥३२॥

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।

भुयो निर्वेदमापन्नश्चरेद भिक्शुरतान्द्रितः ॥३३॥

अकस्मादेव हिंसा तु यदि भिक्षुः समाचरेत ।

कुर्यात कृच्छतिकृच्छ्रं तु चान्द्रयणमथापि वा ॥३४॥

स्कन्देदिन्द्रियदौर्बल्यात स्त्रियं दृष्टा यतिर्यद ।

तेन धारयितव्या वै प्राणायामास्तु षोडश ।

दिवास्कन्दे त्रिरात्रं स्यात प्राणायामशतं तथ ॥३५॥

एकान्ने मधुमांसे च नवश्राद्धे तथैव च ।

प्रत्यक्षलाणे चोक्तं प्राजापत्यं विशोधनम ॥३६॥

ध्याननिष्ठस्यं सततं नश्यते सर्वपातकम ।

तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत ॥३७॥

यद ब्रह्मा परमं ज्योति प्रतिष्ठक्ष्रम्द्वयम ।

योऽन्तरात्र परं ब्रह्मा स विज्ञेयो महेश्वरः ॥३८॥

एष देवो महादेवः केवलः परमः शिवः ।

तदेवाक्षरमद्वेतः तदादित्यान्तरं परम ॥३९॥

यस्मान्महीयते देवः स्वाधाम्नि ज्ञानसंज्ञिते ।

आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥४०॥

नान्यद देदान्महादेवाद व्यतिरिक्तं प्रपश्यति ।

तमेवात्मानमन्वेति यः स याति परं पदम ॥४१॥

मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात ।

न ते पश्यन्ति तं देवंवृथा तेषां परिश्रमः ॥४२॥

एकमेव परं ब्रह्मा विज्ञेयं तत्त्वमव्ययम ।

स देवस्तु महादेवो नैतद विज्ञाय बध्यते ॥४३॥

तस्माद यतेत नियतं यतिः संयतमानसः ।

ज्ञानयोगरतः शान्तो महादेवपरायणः ॥४४॥

एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।

पितामहेन विभुना मुनीना पुर्वमीरितम ॥४५॥

नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम ।

ज्ञानं स्वयम्भुव प्रोक्तं यतिधर्माश्रयं शिवम ॥४६॥

इति यतिनियमानामेतदुक्तं विधानं पशुपतिपरितोषे यद भवेदेकहेतुः ।

न भवाति पुनरेषामुद्भवो वा विनाशः प्राणिहितमनसो ये नित्यमेवाचरन्ति ॥४७॥

इति श्रीकुर्मपुराणे षटसाहस्त्रयां संहितायामुपारिविभागे एकोनित्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP