संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चतुर्थोऽध्यायः

कूर्मपुराणः - चतुर्थोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


शिव भक्तिक माहात्म्य शिवोपासनाकी सुगमता , ज्ञानरुप शिवस्वरुपका वर्णन, शिवकी तीन प्रकारकी शक्तियोंका प्रतिपादन , शिवके परम तत्वका निरुपण

ईश्वर उवाच

वक्ष्ये समाहित युयं श्रृणुध्वं ब्रह्मवादिनः ।

माहात्म्यं देवदेवस्य येनेदं सम्प्रवर्तते ॥१॥

नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।

शक्यो हि पुरुषैर्ज्ञातुम्रुते भक्तिमनुत्तमाम ॥२॥

अहं हि सर्वभावानामन्तस्तिष्थामि सर्वगः ।

मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥३॥

यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।

सोऽहं धाता विधता च कलोऽग्निर्विश्वतोमुखः ॥४॥

न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः ।

ब्रह्माच मनव शक्रो ये चान्ये प्रथितौजसः ॥५॥

गृणान्ति सततं वेदा मामेकं परमेश्वरम ।

यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥६॥

सर्व लोका नमस्यान्ति ब्रह्मा लोकपितामहः ।

ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम ॥७॥

अहं ही सर्वहविषां भोक्ता चैव फलप्रदः ।

सर्वदेवतनुर्भुत्वा सर्वात्मा सर्वसंस्थितः ॥८॥

मां पश्‍यन्तीह विद्वांसो धार्मिक वेदवादिनः ।

तेषा संनिहितो नित्यं ये भक्त्या मामुपासते ॥९॥

ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।

तेषां ददामि तत स्थानामानन्दं परमं पदम ॥१०॥

अन्येऽपि ये विकर्मस्थाः शुद्राद्या नीचजातयः ।

भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥११॥

न मद्भक्ता विनश्यन्ति मद्भाक्ता वीतकल्मषाः ।

आदावेतत प्रतिज्ञातं न मे भक्त प्रणश्यति ॥१२॥

यो वै निन्दति तं मुढो देव देवं स निन्दति ।

यो हि तं पुजयेद भक्त्या स पुजयति मां सदा ॥१३॥

पत्रं पुष्पं फलं तीर्य मदाराधनकारणात ।

यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥१४॥

अहं हि जगतामादौ ब्रह्माणां परमेष्ठिनम ।

विधाय दत्तवान वेदानशेषानात्मनिः सृतान ॥१५॥

अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।

धार्मिकाणां च गोप्ताहं निहन्तां वेदविद्विषाम ॥१६॥

अहं वै सर्वसंसारान्मोचको योगिनामिह ।

संसारहेतुरेवाहं सर्वसंसारवार्जितः ॥१७॥

अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।

मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥१८॥

ममैव च परा शक्तिर्या सा विद्येति गीयते ।

नशयामि तया मायां योगिनां हृदि संस्थितः ॥१९॥

अहं हि सर्वशक्तिनां प्रवर्तकनिवर्तकः ।

आधारभुतः सर्वासां निधानममृतस्य च ॥२०॥

एका सर्वान्तरा शक्तिःकरोति विविधं जगत ।

आस्थाय ब्रह्माणो रुपं मन्मयी मदधिष्ठिता ॥२१॥

अन्या च शक्तिर्विपुला संस्थापयाति मे जगत ।

भूत्वा नारायणोऽनन्तो जगन्नथा जगन्मयः ॥२२॥

तृतीया महती शक्तिर्निहन्ति सकलं जगत ।

तामसी मे समाख्याता कालाख्या रुद्ररुपिणी ॥२३॥

ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।

अपरे भक्तियोगेन कर्मयोगेन चापरे ॥२४॥

सर्वषमेव भक्तानामिष्टः प्रियवरो मम ।

यो हि ज्ञानेन मां नित्यमाराधयीत नान्यथा ॥२५॥

अन्ये च ये त्रयो भक्ता मदाराधनकांगक्षिनः ।

तेऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः ॥२६॥

मया ततमिदं कृत्स्नं प्रधानपुरुषत्मकम ।

मय्येव संस्थितं विश्‍वं मया सम्प्रेर्यते जगत ॥२७॥

नाहं प्रेरयिता विप्राः परमं योगामाश्रितः ।

प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥२८॥

पश्‍याम्यशेषमेवेदं वर्तमानं स्वभावतः ।

करोति कालो भगवान महायोगेश्वरः स्वयम ॥२९॥

योगः सम्प्रोच्यते योगी माया शास्त्रेषु सुरिभिः ।

योगेश्वरोऽसौ भगवान महादेवी महान प्रभुः ॥३०॥

महत्वं सर्वतत्वानां परत्वात परमेष्ठिनः ।

प्रोच्यते भगवान ब्रह्मा महान ब्रह्मामयोऽमलः ॥३१॥

यो मामेवं विजानाति महायोग्श्वरेश्वरम ।

सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥३२॥

सोऽहं प्रेरयिता देवः परमान्दमाश्रितः

नृत्यामि योगी सततं यस्तद वेद स वेदवित ॥३३॥

इति गुह्मातमंक ज्ञानं सर्ववेदेषु निष्ठितम ।

प्रसन्नचेतसे देयं धार्मिकायाहिताग्रये ॥३४॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायमुपरिविभागं ( ईश्वरगीतासु ) चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP