Dictionaries | References
O

Object

   
Script: Latin

Object

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
telపదార్ధము , లక్ష్యము , గురి
urdمادہ , چیز , شیے , جنس , حدف , نشانہ , مفعول

Object

बैंकिंग शब्दांवली  | English  Marathi |   | 
   (n)१.पदार्थ, वस्तु २.उद्देश्य (vb) आपत्ति उठानाकरना

Object

Object

शरीर परिभाषा  | English  Marathi |   | 
  स्त्री. वस्तु
  पु. पदार्थ
  पु. विषय
   उद्दिष्ट
  न. 

Object

रसायनशास्त्र  | English  Marathi |   | 

Object

शासन व्यवहार  | English  Marathi |   | 
  स्त्री. वस्तू
  न. ज्ञेय

Object

भौतिकशास्त्र  | English  Marathi |   | 

Object

परिभाषा  | English  Marathi |   | 
  न. उद्दिष्ट
  पु. विषय
  स्त्री. वस्तु

Object

लोकप्रशासन  | English  Marathi |   | 
  स्त्री. वस्तु
  पु. पदार्थ
  पु. (as, of pity, amusement, etc.) विषय
  न. उद्दिष्ट
  पु. उद्देश
   v.i. आक्षेप घेणे, हरकत घेणे

Object

अर्थशास्त्र | English  Marathi |   | 
  स्त्री. वस्तू
  पु. पदार्थ
  पु. (as of pity, amusement etc.) विषय
  न. उद्दिष्ट
  पु. उद्देश
   आक्षेप घेणे
   हरकत घेणे

Object

न्यायव्यवहार  | English  Marathi |   | 

Object

भूगोल  | English  Marathi |   | 
  पु. (as a material thing) पदार्थ
  स्त्री. वस्तु
  न. (as purpose, end) उद्दिष्ट
  पु. उद्देश

Object

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Object,s.द्रव्यं, वस्तुn.,अर्थः, विषयः, इंद्रि- -यार्थः;visible o.’ चक्षुर्विषयः; (fig.) पात्रं, पदं, स्थानं, आस्पदं, भाजनं, भूमिf., विषयः; ‘o. of contidence’ विश्वासास्पदं, विश्वासभूमिः; ‘the sole o. of my affec- -tion’ स्नेहस्यैकायनीभूता (M. 2); ‘o. of disputeविवादविषयः, व्यवहारास्पदं.
ROOTS:
द्रव्यंवस्तुअर्थविषयइंद्रियार्थचक्षुर्विषयपात्रंपदंस्थानंआस्पदंभाजनंभूमिविषयविश्वासास्पदंविश्वासभूमिस्नेहस्यैकायनीभूताविवादविषयव्यवहारास्पदं
   2 अर्थः, फलं, हेतुः; (desired o.) अभीष्टं, इष्टं, समीहितं, कांक्षितं, ईप्सितं, कामः, मनो- -रथः;see
ROOTS:
अर्थफलंहेतुअभीष्टंइष्टंसमीहितंकांक्षितंईप्सितंकाममनोरथ
   desire. 3निमित्तं, कारणं, प्रयो- -जनं, कार्यं.
ROOTS:
निमित्तंकारणंप्रयोजनंकार्यं
   4अभिप्रायः, आशयः, तात्पर्यं, उद्देशः, लक्ष्यं; ‘with what o. in viewकिमपेक्ष्य फलं, केन हेतुना, किमुद्दिश्य, किं- -निमित्तं, किमर्थं;accomplishment of one's o.’ कृतार्थता, चरितार्थता, इष्टसिद्धि f.,फलप्राप्तिf.;highest o.’ परमार्थः; ‘o. of hearingश्रुतिविषयः.
ROOTS:
अभिप्रायआशयतात्पर्यंउद्देशलक्ष्यंकिमपेक्ष्यफलंकेनहेतुनाकिमुद्दिश्यकिंनिमित्तंकिमर्थंकृतार्थताचरितार्थताइष्टसिद्धिफलप्राप्तिपरमार्थश्रुतिविषय
   5कर्मन्n.; ‘a root governing two o. s’ द्विकर्मकः धातुः. -v.वि प्रति-रुध् 7 U, बाध् 1 A, खंड् 10, निरस् 4 U, अधरीकृ 8 U, अपवद् 1 A, न अनुमन 4 A or अनुमुद् 1 A, दोषं ग्रह् 9 U, ‘the sage will not o. to thisनात्र दोषं ग्रहीष्यति कुलपतिः (S. 3); नि- -प्रति-षिध् 1 P, (तदेष सर्गः न भवद्भिः प्रतिषेधनीयः R. xiv. 42); in discussions gen. ex. by ननु, इति चेत् or कथं तर्हि, followed by उच्यते or अत्रोच्यते (we reply); प्रत्यव-स्था 1 A, वितंड् 1 A.
ROOTS:
कर्मन्द्विकर्मकधातुविप्रतिरुध्बाध्खंड्निरस्अधरीकृअपवद्अनुमनअनुमुद्दोषंग्रह्नात्रदोषंग्रहीष्यतिकुलपतिनिप्रतिषिध्तदेषसर्गभवद्भिप्रतिषेधनीयननुइतिचेत्कथंतर्हिउच्यतेअत्रोच्यतेप्रत्यवस्थावितंड्
   -ion,s.बाधः-धा, अपवादः, विरोधः, आ- -क्षेपः, दोषः, आपत्तिf.,कक्षा, उद्ग्राहः, विरुद्धहेतुः, विप्रतिषेधः, प्रत्यवायः, प्रतिबंधः, पर्युदासः,making an o.’ दोषग्रहणं, विरोधोपन्यासः;settling an o.’ समा- -प्रतिसमा-धानं, आक्षेपपरिहारः.
ROOTS:
बाधधाअपवादविरोधक्षेपदोषआपत्तिकक्षाउद्ग्राहविरुद्धहेतुविप्रतिषेधप्रत्यवायप्रतिबंधपर्युदासदोषग्रहणंविरोधोपन्याससमाप्रतिसमाधानंआक्षेपपरिहार
   -ionable, a.बाध्य, सबाध, सदोष, निषेधार्ह, वर्ज्य, परिहार्य, आशंकनीय.
   -ive,a.विषयाश्रित, पदार्थनिष्ठ, कर्मविषयक.
ROOTS:
विषयाश्रितपदार्थनिष्ठकर्मविषयक
   -or,s.बाधकः, अपवादकः.
ROOTS:
बाधकअपवादक

Object

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   OBJECT , s.
(That about which any power or faculty is em- ployed, or by which something is presented to the mind) विषयः, अर्थः, इन्द्रियार्थः, गोचरः, पात्रं, भाजनं, भूमिःf., आस्पदं,स्थानं. The first four of these words refer properly to objects of sense, of which five are given, viz.
form,’ रूपं;
sound,’ शब्दः;
odour,’ गन्धः;
flavor,’ रसः;
touch,’ स्पर्शः. The other words are used elegantly in composi- tion, thus,
‘an object of confidence,’ विश्वासपात्रं, विश्वासभूमिःf., विश्वासास्पदं, विश्वासस्थानं;
‘of affection,’ स्नेहभूमिःf., प्रीतिपात्रं;
‘of favor,’ प्रसादभूमिःf.;
‘of compassion,’ कृपापात्रं, दयाभाजनं;
‘of disgrace,’ अभिभवास्पदं;
‘of blame,’ निन्दापात्रं, निन्दाविषयः;
‘of praise,’ स्तुतिभाजनं;
‘of honor,’ मानभाजनं;
‘of charity or liberality,’ दानपात्रं;
‘of dispute or litigation,’ व्यवहा-रविषयः, व्यवहारस्थानं;
‘of taxation,’ शुल्कस्थानं;
deserving object of charity, &c.,’ सुपात्रं, पात्रं;
undeserving,’ कुपात्रं,अपात्रं;
visible object,’ चक्षुर्विषयः. —
(purpose, end, that to which the mind is directed) अभिप्रायः, आशयः, अभिप्रेतं,अर्थः, विषयः, उद्देशः, तात्पर्य्यं, कार्य्यं, कार्य्यवस्तुn., प्रयोजनं, प्रयोगः,अभिसन्धिःm., प्रार्थितं, इष्टं, पदार्थः, लक्षं, लक्ष्यं, हेतुःm., निमित्तं,अग्रभूमिः;
accomplishment of one's object,’ स्वार्थसिद्धिःf., कार्य्यसिद्धिःf., इष्टसिद्धिःf., कृतार्थता, चरितार्थता, इष्टापत्तिःf., आशा-प्राप्तिःf.;
one who has accomplished his object,’ कृतार्थः-र्था -र्थं, चरितार्थः &c., प्राप्तार्थः &c., कृतकृत्यः -त्या -त्यं, आशाप्राप्तः-प्ता -प्तं;
‘I have gained my object,’ कृतार्थोऽस्मि, चरितार्थोऽस्मि;
one's own private object or end,’ स्वार्थः, स्वहितं, स्वसाधनं;
highest object,’ परमार्थः;
important object,’ गुर्वर्थः;
‘the four objects of human pursuit collectively,’ चतुर्वर्गः, चतुर्भद्रं;these are
virtue,’ धर्म्मः;
wealth,’ अर्थः;
love,’ कामः;
final beatitude,’ मोक्षः;
‘the three objects without the last,’ त्रिवर्गः, त्रिगणं;
‘with what object,’ किमर्थं, किमुद्दिश्य. —
(In grammar) कर्म्मn.(न्), कर्म्मपदं.
ROOTS:
विषयअर्थइन्द्रियार्थगोचरपात्रंभाजनंभूमिआस्पदंस्थानंरूपंशब्दगन्धरसस्पर्शविश्वासपात्रंविश्वासभूमिविश्वासास्पदंविश्वासस्थानंस्नेहभूमिप्रीतिपात्रंप्रसादभूमिकृपापात्रंदयाभाजनंअभिभवास्पदंनिन्दापात्रंनिन्दाविषयस्तुतिभाजनंमानभाजनंदानपात्रंव्यवहारविषयव्यवहारस्थानंशुल्कस्थानंसुपात्रंपात्रंकुपात्रंअपात्रंचक्षुर्विषयअभिप्रायआशयअभिप्रेतंउद्देशतात्पर्य्यंकार्य्यंकार्य्यवस्तुप्रयोजनंप्रयोगअभिसन्धिप्रार्थितंइष्टंपदार्थलक्षंलक्ष्यंहेतुनिमित्तंअग्रभूमिस्वार्थसिद्धिकार्य्यसिद्धिइष्टसिद्धिकृतार्थताचरितार्थताइष्टापत्तिआशाप्राप्तिकृतार्थर्थार्थंचरितार्थप्राप्तार्थकृतकृत्यत्यात्यंआशाप्राप्तप्ताप्तंकृतार्थोऽस्मिचरितार्थोऽस्मिस्वार्थस्वहितंस्वसाधनंपरमार्थगुर्वर्थचतुर्वर्गचतुर्भद्रंधर्म्मअर्थकाममोक्षत्रिवर्गत्रिगणंकिमर्थंकिमुद्दिश्यकर्म्म(न्)कर्म्मपदं
   
To OBJECT , v. a. or n.बाध् (c. 1. बाधते -धितुं), बाधार्थं हेतुं वद् (c. 1. वदति -दितुं), विरुद्धहेतुं वद्, बाधां कृ, बाधार्थं वचनं वद्, विरुद्धवचनंवद्, अपवद्, विसंवद्, विपरीतं वद्, अधरीकृ, वितण्ड् (c. 1. -तण्डते -ण्डितुं), पर्य्युदस् (c. 4. -अस्यति -असितुं), निरस्, विरोधार्थं वचनं वद्,विरुध् (c. 7. -रुणद्धि -रोद्धुं), प्रतिरुध्, न सम्मन् (c. 4. -मन्यते -मन्तुं), अनुमन्, न प्रतिग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), अनुमुद् (c. 1. -मोदते -दितुं), स्वीकृ, अस्वीकारं कृ, असम्मतिं कृ, असम्मतः -ता -तंभू, अननुमोदनं कृ, उद्ग्राहं कृ, परवाक्यं खण्ड् (c. 10. खण्डयति -यितुं), व्याघातं कृ, आपत्तिं कृ.
ROOTS:
बाध्बाधतेधितुंबाधार्थंहेतुंवद्वदतिदितुंविरुद्धहेतुंबाधांकृवचनंविरुद्धवचनंअपवद्विसंवद्विपरीतंअधरीकृवितण्ड्तण्डतेण्डितुंपर्य्युदस्अस्यतिअसितुंनिरस्विरोधार्थंविरुध्रुणद्धिरोद्धुंप्रतिरुध्सम्मन्मन्यतेमन्तुंअनुमन्प्रतिग्रह्गृह्लातिग्रहीतुंअनुमुद्मोदतेस्वीकृअस्वीकारंअसम्मतिंअसम्मततातंभूअननुमोदनंउद्ग्राहंपरवाक्यंखण्ड्खण्डयतियितुंव्याघातंआपत्तिं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP