|
OBJECT , s.
(That about which any power or faculty is em- ployed, or by which something is presented to the mind) विषयः, अर्थः, इन्द्रियार्थः, गोचरः, पात्रं, भाजनं, भूमिःf., आस्पदं,स्थानं. The first four of these words refer properly to objects of sense, of which five are given, viz. ‘form,’ रूपं; ‘sound,’ शब्दः; ‘odour,’ गन्धः; ‘flavor,’ रसः; ‘touch,’ स्पर्शः. The other words are used elegantly in composi- tion, thus, ‘an object of confidence,’ विश्वासपात्रं, विश्वासभूमिःf., विश्वासास्पदं, विश्वासस्थानं; ‘of affection,’ स्नेहभूमिःf., प्रीतिपात्रं; ‘of favor,’ प्रसादभूमिःf.; ‘of compassion,’ कृपापात्रं, दयाभाजनं; ‘of disgrace,’ अभिभवास्पदं; ‘of blame,’ निन्दापात्रं, निन्दाविषयः; ‘of praise,’ स्तुतिभाजनं; ‘of honor,’ मानभाजनं; ‘of charity or liberality,’ दानपात्रं; ‘of dispute or litigation,’ व्यवहा-रविषयः, व्यवहारस्थानं; ‘of taxation,’ शुल्कस्थानं; ‘deserving object of charity, &c.,’ सुपात्रं, पात्रं; ‘undeserving,’ कुपात्रं,अपात्रं; ‘visible object,’ चक्षुर्विषयः. —
(purpose, end, that to which the mind is directed) अभिप्रायः, आशयः, अभिप्रेतं,अर्थः, विषयः, उद्देशः, तात्पर्य्यं, कार्य्यं, कार्य्यवस्तुn., प्रयोजनं, प्रयोगः,अभिसन्धिःm., प्रार्थितं, इष्टं, पदार्थः, लक्षं, लक्ष्यं, हेतुःm., निमित्तं,अग्रभूमिः; ‘accomplishment of one's object,’ स्वार्थसिद्धिःf., कार्य्यसिद्धिःf., इष्टसिद्धिःf., कृतार्थता, चरितार्थता, इष्टापत्तिःf., आशा-प्राप्तिःf.; ‘one who has accomplished his object,’ कृतार्थः-र्था -र्थं, चरितार्थः &c., प्राप्तार्थः &c., कृतकृत्यः -त्या -त्यं, आशाप्राप्तः-प्ता -प्तं; ‘I have gained my object,’ कृतार्थोऽस्मि, चरितार्थोऽस्मि; ‘one's own private object or end,’ स्वार्थः, स्वहितं, स्वसाधनं; ‘highest object,’ परमार्थः; ‘important object,’ गुर्वर्थः; ‘the four objects of human pursuit collectively,’ चतुर्वर्गः, चतुर्भद्रं;these are ‘virtue,’ धर्म्मः; ‘wealth,’ अर्थः; ‘love,’ कामः; ‘final beatitude,’ मोक्षः; ‘the three objects without the last,’ त्रिवर्गः, त्रिगणं; ‘with what object,’ किमर्थं, किमुद्दिश्य. —
(In grammar) कर्म्मn.(न्), कर्म्मपदं.
ROOTS: विषयअर्थइन्द्रियार्थगोचरपात्रंभाजनंभूमिआस्पदंस्थानंरूपंशब्दगन्धरसस्पर्शविश्वासपात्रंविश्वासभूमिविश्वासास्पदंविश्वासस्थानंस्नेहभूमिप्रीतिपात्रंप्रसादभूमिकृपापात्रंदयाभाजनंअभिभवास्पदंनिन्दापात्रंनिन्दाविषयस्तुतिभाजनंमानभाजनंदानपात्रंव्यवहारविषयव्यवहारस्थानंशुल्कस्थानंसुपात्रंपात्रंकुपात्रंअपात्रंचक्षुर्विषयअभिप्रायआशयअभिप्रेतंउद्देशतात्पर्य्यंकार्य्यंकार्य्यवस्तुप्रयोजनंप्रयोगअभिसन्धिप्रार्थितंइष्टंपदार्थलक्षंलक्ष्यंहेतुनिमित्तंअग्रभूमिस्वार्थसिद्धिकार्य्यसिद्धिइष्टसिद्धिकृतार्थताचरितार्थताइष्टापत्तिआशाप्राप्तिकृतार्थर्थार्थंचरितार्थप्राप्तार्थकृतकृत्यत्यात्यंआशाप्राप्तप्ताप्तंकृतार्थोऽस्मिचरितार्थोऽस्मिस्वार्थस्वहितंस्वसाधनंपरमार्थगुर्वर्थचतुर्वर्गचतुर्भद्रंधर्म्मअर्थकाममोक्षत्रिवर्गत्रिगणंकिमर्थंकिमुद्दिश्यकर्म्म(न्)कर्म्मपदं
To OBJECT , v. a. or n.बाध् (c. 1. बाधते -धितुं), बाधार्थं हेतुं वद् (c. 1. वदति -दितुं), विरुद्धहेतुं वद्, बाधां कृ, बाधार्थं वचनं वद्, विरुद्धवचनंवद्, अपवद्, विसंवद्, विपरीतं वद्, अधरीकृ, वितण्ड् (c. 1. -तण्डते -ण्डितुं), पर्य्युदस् (c. 4. -अस्यति -असितुं), निरस्, विरोधार्थं वचनं वद्,विरुध् (c. 7. -रुणद्धि -रोद्धुं), प्रतिरुध्, न सम्मन् (c. 4. -मन्यते -मन्तुं), न अनुमन्, न प्रतिग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), न अनुमुद् (c. 1. -मोदते -दितुं), न स्वीकृ, अस्वीकारं कृ, असम्मतिं कृ, असम्मतः -ता -तंभू, अननुमोदनं कृ, उद्ग्राहं कृ, परवाक्यं खण्ड् (c. 10. खण्डयति -यितुं), व्याघातं कृ, आपत्तिं कृ.
|