Dictionaries | References

रसः

   
Script: Devanagari

रसः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि पदार्थस्य मुख्यं तत्वम्।   Ex. रसाः विविधप्रकारकाः सन्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वैद्यकानुसारेण शरीरस्थेषु सप्तधातुषु प्रथमः धातुः।   Ex. रसस्य अन्तर्भावः शरीरस्थजले भवति।
ONTOLOGY:
द्रव (Liquid)रूप (Form)संज्ञा (Noun)
Wordnet:
tamரஸ் ( சாறு )
urdرس
 noun  वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।   Ex. केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujરસ
hinरस
oriରସ
urdعرق , رس
 noun  वनस्पतिषु पुष्पपर्णादिषु च वर्तमानः सः द्रवपदार्थः यः तान् निष्पीड्य स्त्रवति।   Ex. नीम्बस्य रसस्य सेवनेन लेपनेन वा चर्मविकाराः उपशाम्यन्ति।
HOLO STUFF OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
hinरस
kasرَس
mniꯃꯍꯤ
nepरस
panਰਸ
urdعرق , رس , شیرہ
 noun  साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।   Ex. रसाः नव सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  औषधयुक्तं गाढं मिष्टं द्रवः ।   Ex. वैद्यः बालकं रसं दत्तवान् ।
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಔಷಾಧ ಷರಬತ್ತು
   see : फरुण्डः, क्षीरम्, अर्कः, पारदः, जलम्, सारः, द्रवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP