कस्यापि पदार्थस्य मुख्यं तत्वम्।
Ex. रसाः विविधप्रकारकाः सन्ति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वैद्यकानुसारेण शरीरस्थेषु सप्तधातुषु प्रथमः धातुः।
Ex. रसस्य अन्तर्भावः शरीरस्थजले भवति।
ONTOLOGY:
द्रव (Liquid) ➜ रूप (Form) ➜ संज्ञा (Noun)
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
Ex. केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वनस्पतिषु पुष्पपर्णादिषु च वर्तमानः सः द्रवपदार्थः यः तान् निष्पीड्य स्त्रवति।
Ex. नीम्बस्य रसस्य सेवनेन लेपनेन वा चर्मविकाराः उपशाम्यन्ति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
साहित्ये वर्तमानं तत् तत्त्वं यद् करुणाक्रोधादिभावान् दर्शयित्वा मनोभावान् जागरयति।
Ex. रसाः नव सन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
औषधयुक्तं गाढं मिष्टं द्रवः ।
Ex. वैद्यः बालकं रसं दत्तवान् ।
ONTOLOGY:
रासायनिक वस्तु (Chemical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)