साहित्यस्य नवरसेषु प्रधानः प्रसिद्धः रसः।
Ex. नायिकायाः नायकस्य च मिलनाद्वा संयोगाद्वा उत्पन्नस्य सुखस्य वा वियोगेन उत्पन्नस्य दुःखस्य यस्मिन् वर्णनं सः शृङ्गारः इति प्रोक्तः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdشرنگاررس , جنسی لذت سے متعلق رس युगुले वर्तमानः सम्बन्धः।
Ex. चलचित्रजगति नित्यं शृङ्गारस्य चर्चा प्रचलति।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
mniꯅꯨꯡꯁꯤ ꯅꯨꯉꯣꯟ
oriରୋମାନସ୍