Dictionaries | References

शृङ्गारः

   
Script: Devanagari

शृङ्गारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साहित्यस्य नवरसेषु प्रधानः प्रसिद्धः रसः।   Ex. नायिकायाः नायकस्य च मिलनाद्वा संयोगाद्वा उत्पन्नस्य सुखस्य वा वियोगेन उत्पन्नस्य दुःखस्य यस्मिन् वर्णनं सः शृङ्गारः इति प्रोक्तः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  युगुले वर्तमानः सम्बन्धः।   Ex. चलचित्रजगति नित्यं शृङ्गारस्य चर्चा प्रचलति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
   see : प्रेम

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP