जलसदृशं निःसरणवत्।
Ex. द्रवः पात्रस्य आकारं गृह्णाति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
asmতৰল
bdदैलाव
benতরল
hinतरल
kanದ್ರವ
kasپانیُل چیٖز
kokद्रव
malദ്രവമായ
nepतरल
oriତରଳ
panਤਰਲ
tamதிரவ
telద్రవము
सः पदार्थः यस्मिन् तारल्यम् अस्ति।
Ex. जलं द्रवः अस्ति।
HYPONYMY:
धारा लावारसः संमोहिनी मिश्रणम् इक्षुसारः सूपः रसः गण्डूषयः अमृतम् सुगन्धः क्षारद्रवः मसिः जलम् तैलम् स्रवितम् आलः
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmতৰল পদার্থ
bdलाव लाव मुवा
benতরল পদার্থ
gujપ્રવાહી પદાર્થ
hinतरल पदार्थ
kanದ್ರವ ಪದಾರ್ಥ
kasپانیُل
kokपातळ पदार्थ
malദ്രാവകം
marद्रव
mniꯃꯍꯤꯂꯥꯡꯕ꯭ꯄꯣꯠ
nepतरल पदार्थ
oriତରଳ ପଦାର୍ଥ
panਤਰਲ ਪਦਾਰਥ
telద్రవపదార్థం
urdسیال , مائع , رقیق