Dictionaries | References

मिश्रणम्

   { miśraṇam }
Script: Devanagari

मिश्रणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
मिश्रणम् [miśraṇam]   [मिश्र्-ल्युट्]
   mixing, blending, combining.
   (In arith.) addition.

मिश्रणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकत्रीकरणस्य क्रिया।   Ex. नैकानाम् औषधानां मिश्रणेन च्यवनप्राश इति औषधं निर्मीयते।
 noun  भिन्नवस्तूनाम् मेलनम्।   Ex. पञ्जरी इति मिश्रणम् अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasمِلہِ مِش
mniꯄꯣꯠꯌꯥꯟ
urdمرکب , آمیزہ , محلول , گھول , مخلوط
 noun  सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।   Ex. वैद्यः भेषजस्य मिश्रणं करोति।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  विविधैः पदार्थैः मिश्रितः द्रवः।   Ex. कृषीवलः शस्ये कीटनाशकस्य मिश्रणं सिञ्चति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : यौगिकपदार्थः, चिपिटः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP