भिन्नवस्तूनाम् मेलनम्।
Ex. पञ्जरी इति मिश्रणम् अस्ति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।
Ex. वैद्यः भेषजस्य मिश्रणं करोति।
ONTOLOGY:
घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯌꯥꯟꯁꯤꯟꯅꯕ
urdملانا , ترکیب دینا , آمیزکرنا विविधैः पदार्थैः मिश्रितः द्रवः।
Ex. कृषीवलः शस्ये कीटनाशकस्य मिश्रणं सिञ्चति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)