Dictionaries | References

संयोगः

   
Script: Devanagari

संयोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।   Ex. अप्राप्तयोस्तु या प्राप्तिः सैव संयोगः ईरितः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdآمیزش , ملاپ , اجتماع , اتحاد
 noun  मेलनस्य भावः।   Ex. नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
   see : मिश्रणम्, सम्बन्धः, सङ्गमः, एकता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP