Dictionaries | References
r

run

   
Script: Latin

run

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
malഓടുക , നടത്തുക , നേത്ര്ത്വം വഹിക്കുക , ഭരിക്കുക , നിറ്വ്വഹിക്കുക , പ്രവറ്ത്തിപ്പിക്കുക , നയിക്കുക , കൈകര്യം ചെയ്യുക , നിയന്ത്രിക്കുക , നടത്തുക , നടപ്പിലാക്കുക , ആരംഭിക്കുക
telపరుగెత్తు , ఉరుకు , లగెత్తు , లేచిపోయిన , పారిపోయిన , కారు , వచ్చు , నడచిన , ఉపయోగములోనున్న , పనికివచ్చిన , నడిపించు , నడుపు , జరుపు , కదిలించు , చలామణి , నడచిన , జారీఅయిన , వేటాడు
urdدوڑنا , بھاگنا , لپکنا , جھپٹنا , اچکنا , چلانا , بہنا , جاری رہنا , نکلنا , رواں ہونا , چلنا , کام کرنا , استعمال میںآنا , چلانا , جاری کرنا , متحرک کرنا , حرکت میں لانا , ہانکنا , حرکت دینا , چلنا , رواج میں آنا , جارى ہونا

run

run

भौतिकशास्त्र  | English  Marathi |   | 

run

साहित्य समीक्षा  | English  Marathi |   | 
  स्त्री. धाव
  पु. वाह

run

धातूशास्त्र | English  Marathi |   | 
  पु. ओघळ

run

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Run,v. i.धाव् 1 P, द्रु 1 P, प्र-वि-°, शीघ्रं- -द्रुतं गम्-चल्-चर् 1 P or या-इ 2 P, रंह् 1 P; (as a fluid) क्षर् 1 P, प्र-, स्यंद् 1 A, गल् 1 P, द्रु, प्र-, स्रु; (as rivers) वह् 1 P, अवतॄ 1 P, गम् (सागरं); ‘how much has the night yet to r.’ कियदवशिष्टं रजन्याः (S. 4).
ROOTS:
धाव्द्रुप्रवि°शीघ्रंद्रुतंगम्चल्चर्याइरंह्क्षर्प्रस्यंद्गल्द्रुप्रस्रुवह्अवतॄगम्सागरंकियदवशिष्टंरजन्या
   3प्र-वि-ली
   4 A, द्रवीभू, द्रु.
   4प्रवृत् 1 A, प्रगम्, प्रसृ;see
   proceed.
   5अति-इ 2 P, अतिक्रम् 1 U, 4 P, या 2 P, गम्;see
   pass. 6 (away) प्र-, पलाय् 1 A, अपसृ 1 P, अपक्रम्; अपया-गम्-धाव्- -सृप् 1 P, प्र-वि-द्रु. 7 (As a sore) पूयं स्नु c. or मुच् 6 P. 8 वितन्-विस्तॄ pass.; प्रसृ; see
ROOTS:
प्रपलाय्अपसृअपक्रम्अपयागम्धाव्सृप्प्रविद्रुपूयंस्नुमुच्वितन्विस्तॄप्रसृ
   extend; ‘r. to wasteपरि-, क्षि pass.; ‘r. riotमर्यादां अति-इ or अति- -क्रम्. v. t.धाव् c.; चल् c.; वह् c.
   -about,इतस्ततो धाव्, वि-परि-धाव्.
ROOTS:
   -after,अनुधाव्-द्रु-गम्-सृ &c.
ROOTS:
अनुधाव्द्रुगम्सृ
   -against,
   at, towards,अभि-प्रति-उप-धाव्-द्रु, संमुखं गम्.
ROOTS:
अभिप्रतिउपधाव्द्रुसंमुखंगम्
   -down, (v. t.) गुणान् अपलप् 1 P, अवमृद् 9 P; see
ROOTS:
   decry, depreciate. 2
   chase,see.">q. v.
   -in,आ-प्र-विश् 6 P.
ROOTS:
आप्रविश्
   -into,उप-गम्, आ-पद् 4 A, ग्रस् pass.; ‘ran into debtऋणग्रस्तो बभूव.
ROOTS:
उपगम्आपद्ग्रस्ऋणग्रस्तोबभूव
   -off, अपसृ, अपक्रम्, अपया;till the brook has r. offयावन्निर्झरस्रोतो नापक्रामति, न तिरोभवति, न क्षीयते.
ROOTS:
अपसृअपक्रम्अपयायावन्निर्झरस्रोतोनापक्रामतितिरोभवतिक्षीयते
   -on, (of water) प्र-, वह्.
   2प्रवृत्, प्रसृ.
   3 Prate,see.">q. v.
   -out,क्षि-अपचि -pass., अवसो-समाप्- pass.
ROOTS:
क्षिअपचिअवसोसमाप्
   -over,परिवह्, उपरि स्रु;see
ROOTS:
परिवह्उपरिस्रु
   overflow. -up,वृध् 1 A; see
   increase. -s.धावनं, द्रवणं, विद्रवः, पलायनं.
ROOTS:
धावनंद्रवणंविद्रवपलायनं
   2गति f.;क्रमः, मार्गः, प्रवृत्तिf.
ROOTS:
गतिक्रममार्गप्रवृत्ति
   3प्रवाहः, स्रावः, प्र-नि-स्यंदः.
ROOTS:
प्रवाहस्रावप्रनिस्यंद
   4प्रचारः, प्रसिद्धिf.;प्रचलनं.
ROOTS:
प्रचारप्रसिद्धिप्रचलनं
   5पर्यंतः, परिमाणं.
ROOTS:
पर्यंतपरिमाणं
   6जलयात्रा, समुद्रपर्य- -टनं; ‘in the long r.’ अंते, दीर्घकाला- -दूर्ध्वं; ‘the ordinary r. of peopleसामान्याः, पृथग्जनाः, प्राकृताः, साधारण- -जनः.
ROOTS:
जलयात्रासमुद्रपर्यटनंअंतेदीर्घकालादूर्ध्वंसामान्यापृथग्जनाप्राकृतासाधारणजन
   -ner,s.धावकः.
   2जांघिकः, जंघा- -कारिकः, प्र-, जविन्m.,तरस्विन्m.,त्वरितः, वेगिन्m.,जवनः, जवः.
ROOTS:
जांघिकजंघाकारिकप्रजविन्तरस्विन्त्वरितवेगिन्जवनजव
   -ning,s. see (s.). -a.धावत्, स्रवत् &c.
ROOTS:
धावत्स्रवत्
   2सपूय, पूयस्राविन् (sore).
ROOTS:
सपूयपूयस्राविन्
   3यथाक्रमं, अनुपूर्वशः.
ROOTS:
यथाक्रमंअनुपूर्वश
   -runaway, -Runagate.s.प्रपलायितः, अपधावितः.
ROOTS:
प्रपलायितअपधावित
   2युद्धत्यागिन्m.,रणविमुखः.
ROOTS:
युद्धत्यागिन्रणविमुख

run

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To RUN , v. n.
(Move quickly) धाव् (c. 1. धावति -ते -वितुं), प्रधाव्,द्रु (c. 1. द्रवति, द्रोतुं), दु (c. 1. दवति, दोतुं), रंह् (c. 1. रंहति -हितुं), शीघ्रं or द्रुतं चल् (c. 1. चलति -लितुं), द्रुतपदेन चल्, द्रुतक्रमेण सृ (c. 1. सरति, सर्त्तुं) or चर् (c. 1. चरति -रितुं), द्रुतम् or गम्. —
(As a fluid) द्रु, सु (c. 1. स्रवति, स्रोतुं), प्रस्रु, स्यन्द् (c. 1. स्यन्दते-न्दितुं), क्षर् (c. 1. क्षरति -रितुं), गल् (c. 1. गलति -लितुं);
‘rivers run into the ocean,’ नद्यः समुद्रं द्रवन्ति. —
(Melt) विली, प्रली, द्रु, विद्रु, द्रवीभू. —
(pass, proceed) प्रगम्, प्रचल्, प्रचर्, प्रवृत् (c. 1. -वर्त्तते -र्त्तितुं), प्रसृ. —
(As time) अतिवृत्, अतिक्रम्, अती, व्यती. —
(As a sore) पूयं सु (c. 10. सावयति -यितुं), पूय् (c. 1. पूयते -यितुं), पूयं मुच् or उत्सृज्. —
(Have a course, go in a particular direction) अमुकदिशं or अमुकदिशि गम्;
‘the river runs in a different direction,’ नदी भिन्नदिशं गच्छति. —
(Flee for escape) पलाय् (c. 1. पलायते -यितुं, rt. ), विपलाय्, द्रु, विद्रु, प्रद्रु, दिशःor ककुभो भज्. —
(extend) प्रसृ, प्रसृप्, आया, आगम्, वितन् in pass., विस्तॄ in pass.
(Run about) परिधाव्, इतस्ततो धाव्, विप-रिधाव्. —
(Run after) अनुधाव्, पश्चाद् धाव्, अनुद्रु, पश्चाद् द्र,अनुसृ, अनुगम्, अनुया, अनुवृत्, अनुव्रज्. —
(Run against) प्रतिधाव्,प्रतिद्रु, अभिधाव्, अभिद्रु, प्रतिमुखं धाव् or द्रु or आगम्. —
(Run at) अभिधाव्, प्रतिधाव्, आक्रम्, अभिक्रम्. —
(Run away) पलाय् (c. 1. पलायते -यितुं), विपलाय्, प्रपलाय्, सम्पलाय्, विद्रु, प्रद्रु, विप्रद्रु,प्राद्रु, द्रु, अपधाव्, प्रधाव्, अपगम्, व्यपगम्, अपक्रम्, अपसृप्,व्यपसृप्. —
(Run in, enter) निविश्, आविश्, प्रविश्, आगम्,अभिगम्, आया, आश्रि. —
(Run into, incur) उपगम्, उपागम्, गम्;
‘run into danger,’ संशयम् उपगम्, भयम् उपगम्. —
(Run off), see To RUN away. —
(Run on, continue on) प्रवृत्, वृत्,पर्यवस्था. —
(Run on, prate) जल्प्, प्रलप्. —
(Run over), see
To overflow. —
(Run out) विगम्, निवृत्, विनिवृत्, समाप् in pass., क्षि in pass.
(Run round) परिधाव्, परितो धाव्. —
(Run to or towards) अभिद्रु, अभिधाव्, आद्रु, आधाव्, उपद्रु, समुपद्र,समाद्रु, प्रतिद्रु, समुपधाव्, उपधाव्, प्रतिधाव्. —
(For refuge) आश्रि,संश्रि, उपाश्रि, आश्रयणं कृ. —
(Run hither and thither) इतस्ततोधाव्, विपरिधाव्. —
(Run up, rise, swell) वृध् (c. 1. वर्धते -र्धितुं), उत्तरोत्तरं वृध्, प्रसृप्. —
(Run, riot) मर्य्यादाम् अतिक्रम् or अतिगम्or लंघ्, मर्य्यादातिक्रमं कृ.
ROOTS:
धाव्धावतितेवितुंप्रधाव्द्रुद्रवतिद्रोतुंदुदवतिदोतुंरंह्रंहतिहितुंशीघ्रंद्रुतंचल्चलतिलितुंद्रुतपदेनद्रुतक्रमेणसृसरतिसर्त्तुंचर्चरतिरितुंद्रुतम्गम्सुस्रवतिस्रोतुंप्रस्रुस्यन्द्स्यन्दतेन्दितुंक्षर्क्षरतिगल्गलतिनद्यसमुद्रंद्रवन्तिविलीप्रलीविद्रुद्रवीभूप्रगम्प्रचल्प्रचर्प्रवृत्वर्त्ततेर्त्तितुंप्रसृअतिवृत्अतिक्रम्अतीव्यतीपूयंसावयतियितुंपूय्पूयतेमुच्उत्सृज्अमुकदिशंअमुकदिशिगम्नदीभिन्नदिशंगच्छतिपलाय्पलायतेविपलाय्प्रद्रुदिशककुभोभज्प्रसृप्आयाआगम्वितन्विस्तॄपरिधाव्इतस्ततोविपरिधाव्अनुधाव्पश्चाद्अनुद्रुद्रअनुसृअनुगम्अनुयाअनुवृत्अनुव्रज्प्रतिधाव्प्रतिद्रुअभिधाव्अभिद्रुप्रतिमुखंआक्रम्अभिक्रम्प्रपलाय्सम्पलाय्विप्रद्रुप्राद्रुअपधाव्अपगम्व्यपगम्अपक्रम्अपसृप्व्यपसृप्निविश्आविश्प्रविश्अभिगम्आश्रिउपगम्उपागम्संशयम्भयम्वृत्पर्यवस्थाजल्प्प्रलप्विगम्निवृत्विनिवृत्समाप्क्षिपरितोआद्रुआधाव्उपद्रुसमुपद्रसमाद्रुसमुपधाव्उपधाव्संश्रिउपाश्रिआश्रयणंकृविपरिधाव्वृध्वर्धतेर्धितुंउत्तरोत्तरंमर्य्यादाम्अतिगम्लंघ्मर्य्यादातिक्रमं
   
To RUN , v. a.
(Drive, push, cause to enter) प्रविश् (c. 10. -वेश-यति -यितुं), निविश्. —
(A horse) अश्वं चल् in caus, or प्रेर् or प्रणुद्. —
(incur) उपगम्, उपागम्, गम्, आसद्,see risk. —
(Run down), see To chase. —
(Run down), see To decry. —
(Run over), see To recount. —
(Run through), see To expend, squander.
   RUN , s.
(Running) धावनं, द्रवणं, द्रावः. —
(Flight) पलायनं, विप-लायनं, प्रपलायनं, द्रावः, द्रवः, विद्रवः, प्रद्रावः. —
(course) गतिःf., चर्य्या, चलनं, क्रमः, प्रवृत्तिःf., मार्गः. —
(Flow) स्रवः -वणं, स्रावः,प्रवाहः, प्रस्रावः. —
(Prevalence) प्रचारः, प्रचलत्वं, प्रचरणं, प्रचलनं,प्रसिद्धिःf.
(Extent) परिमाणं, पर्य्यन्तः -न्तं, विषयः,see reach. —
(voyage) जलयात्रा, समुद्रयात्रा, यात्रा;
‘in the long run,’ अन्ते,दीर्घकालमपेक्ष्य;
‘the run of mankind,’ सामान्यलोकः, साधारणलोकः.
ROOTS:
धावनंद्रवणंद्रावपलायनंविपलायनंप्रपलायनंद्रवविद्रवप्रद्रावगतिचर्य्याचलनंक्रमप्रवृत्तिमार्गस्रववणंस्रावप्रवाहप्रस्रावप्रचारप्रचलत्वंप्रचरणंप्रचलनंप्रसिद्धिपरिमाणंपर्य्यन्तन्तंविषयजलयात्रासमुद्रयात्रायात्राअन्तेदीर्घकालमपेक्ष्यसामान्यलोकसाधारणलोक

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP