Dictionaries | References

अर्कः

   
Script: Devanagari

अर्कः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आसवन संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।   Ex. पोदिनायाः अर्कः अन्नविकारे बहुगुणकारी अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmৰস
malസത്ത്‌
urdعرق , کشید , رس
 noun  एकः चिकित्सकः ।   Ex. अर्कस्य उल्लेखः ब्रह्मपुराणे अस्ति
   see : स्फुरणगीतम्, सूर्यः, वज्रम्, भानुवारः, इन्द्रः, सूर्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP