Dictionaries | References

खदिरः

   
Script: Devanagari

खदिरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ऋषिविशेषः।   Ex. खदिरस्य नाम गृह्यसूत्रे अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasکٔھدِر , کٔھدِد ریٚش
urdکھدِر , کھدِررِشی
 noun  वर्वूरजातीयः वृक्षः।   Ex. खदिरात् अर्कः निष्कासयन्ति।
MERO COMPONENT OBJECT:
खदिरः
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  खदिरकाष्ठात् प्राप्तः द्रवपदार्थः।   Ex. जनः ताम्बूलेन सह खदिरम् अत्ति।
HOLO COMPONENT OBJECT:
खदिरः
HOLO STUFF OBJECT:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. खदिरस्य उल्लेखः अश्वादिगणे वर्तते
   see : धनिकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP