Dictionaries | References

मकरध्वजः

   
Script: Devanagari

मकरध्वजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैद्यके वर्तमानः एकः रसः।   Ex. आयुर्वेदे मकरध्वजः भेषजरूपेण उपयुज्यते।
ONTOLOGY:
द्रव (Liquid)रूप (Form)संज्ञा (Noun)
 noun  एकः राजपुत्रः ।   Ex. मकरध्वजस्य उल्लेखः विक्रमाङ्कदेवचरिते वर्तते
 noun  रामायणे वर्णितः कश्चन जीवविशेषः यस्य शरीरस्य अर्धभागः मत्स्यस्य अपरार्धः च वानरस्य आसीत् ।   Ex. कस्याश्चित् कथायाः अनुसारं मकरध्वजः हनूमतः एव पुत्रः आसत् ।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : कामदेवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP