Dictionaries | References

गुड़ः

   
Script: Devanagari

गुड़ः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इक्ष्वादीनां रसः यः लोष्टवत् दृढः संपक्वः च अस्ति।   Ex. कैलासः प्रतिदिनं दन्तधावनानन्तरं गुडं भुक्त्वा जलं पिबति।
ATTRIBUTES:
MERO STUFF OBJECT:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP