भूपठपचप्रभृतिः क्रियापदमूला शब्दयोनिः।
Ex. पाणिनीयव्याकरणे तिबादिप्रत्ययाः धातोः विहिताः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।
Ex. शरीरे सप्ताः धातवः सन्ति
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
तद् द्रव्यम् यस्मात् शस्त्र भाण्ड शलाकालङ्कारादयः निर्मीयन्ते।
Ex. सुवर्णं महार्हः धातुः अस्ति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)