Dictionaries | References

धातुः

   
Script: Devanagari

धातुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भूपठपचप्रभृतिः क्रियापदमूला शब्दयोनिः।   Ex. पाणिनीयव्याकरणे तिबादिप्रत्ययाः धातोः विहिताः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasموٗلہٕ لفٕظ
mniꯔꯨꯠ
 noun  शरीरधारकवस्तूनि यानि वैद्यकानुसारेण सप्तानि सन्ति।   Ex. शरीरे सप्ताः धातवः सन्ति
HYPONYMY:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् द्रव्यम् यस्मात् शस्त्र भाण्ड शलाकालङ्कारादयः निर्मीयन्ते।   Ex. सुवर्णं महार्हः धातुः अस्ति।
HOLO PORTION MASS:
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वीर्यम्, बुद्धः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP