अङ्कन्यां वर्तमानम् एकं वस्तु येन लिख्यते।
Ex. सीसं निर्मातुं मृत्तिकां कौकिलेयं च मिलित्वा चूर्णीकृत्य जले निमज्यते।
HOLO COMPONENT OBJECT:
लेखनी
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসীসা
gujસીસુ
hinलेड
kasلیٚڈ
kokलेड
marशिस
oriସୀସା
panਕੋਕਾ
धातुविशेषः -कृष्णवर्णीयः धातुः यस्य परमाणुसङ्ख्या द्वयशीतिः अस्ति।
Ex. बालकः सीसस्य क्रीडानकेन खेलति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सीसकम् नागम् वप्रम् योगेष्टम् त्रपुः वङ्गम् कुवङ्गम् पिच्चटम् शिरावृतम् तमरम् जडम् चीनम् बहुमलम् यामुनेष्ठकम् परिपिष्टकम् तारशुद्धिकरम्
Wordnet:
asmসীহ
bdसेहा
benশিশা
gujસીસું
hinसीसा
kasسیٖسہٕ
kokशिंशें
malഈയം
marशिसे
mniꯃꯤꯁꯤ
nepसिसा
oriସୀସା
tamஈயம்
telసీసం
urdسیسہ