Dictionaries | References

अयः

   
Script: Devanagari

अयः

A Sanskrit English Dictionary | Sanskrit  English |   | 
अयः   (in comp. for अयस्).

अयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।   Ex. अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
HOLO COMPONENT OBJECT:
HOLO MEMBER COLLECTION:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मानवशरीरस्य एकः महत्त्वपूर्णः भागः/अयःप्रदाता बलवीर्यधाता,रोगापहर्ता मदनस्य कर्ता अयःसमानं न हि किञ्चिदस्ति रसायनं श्रेष्ठतमं नराणाम् ।   Ex. अयसः न्यूनतया शरीरः दुर्बलः भवति
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
   see : आयसम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP