Dictionaries | References

पारदः

   
Script: Devanagari

पारदः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।   Ex. पारदः निखिलयोगवाहकः अस्ति।
HOLO COMPONENT OBJECT:
ONTOLOGY:
रासायनिक वस्तु (Chemical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسیٖم آب , پارُد
mniꯁꯅꯥꯍꯤꯗꯥꯛ
urdپارا , سیماب , رقیق دھات , بےچین
 noun  एका जातिः ।   Ex. पारदस्य उल्लेखः महाभारते वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP