क्रियावाचिभिः शब्दैः संयुज्यमानः सः शब्दः येन क्रियावाचिनां शब्दानाम् अर्थभेदः जायते।
Ex. यदा धातुः उपसर्गैः संयुज्यते तदा तस्य अर्थपरिवर्तनं भवति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
asmউপসর্গ
bdसिगां दाजाबदा
benউপসর্গ
gujઉપસર્ગ
hinउपसर्ग
kanಉಪಸರ್ಗ
kasگۄڈ لوٚگ
kokउपसर्ग
malഉപസര്ഗ്ഗം
marउपसर्ग
mniꯄꯔ꯭ꯤꯐꯤꯀꯁ꯭
oriଉପସର୍ଗ
panਉਪਸਰਗ
tamமுன்னுருபு
telఉపసర్గం
urdسابقہ