|
अहन् [ahan] n. n. [न जहाति न त्यजति सर्वथा परिवर्तनं, न हा-कनिन् [Uṇ.1.55.] ] (Nom. अहः, अह्नी-अहनी, अहानि, अह्ना, अहोभ्याम् &c.; अहरिति हन्ति पाप्मानं जहाति च Śat. br.)<br> A day (including day and night); अहः शब्दोऽपि अहोरात्रवचनः । रात्रिशब्दोऽपि । ŚB. on [MS.8.1.16.] अघाहानि [Ms.5.84.] <br> day time सव्यापारामहनि न तथा पीडयेन्मद्वियोगः [Me.9;] यदह्ना कुरुते पापम् by day; अग्निर्ज्योतिरहः शुक्लः [Bg.8.54.] <br> The sky (as traversed by the sun); समारूढे च मध्यमह्नः सवितरि [K.99;] [M.2.] <br> A sacrificial or festival day.<br> A day's work.<br> Viṣṇu.<br> night.<br> A portion of a book appointed for a day.<br> A day personified as one of the eight Vasus.<br>-नी (du.) day and night (At the end of comp. अहन् is changed to अहः, हम् or to अह्न; see [P.V.4.88-91;] VI.3.11, VIII.4.7. note: At the beginning of comp. it assumes the forms अहस् or अहर्; e. g. सप्ताहः, एकाहः, पूर्वाह्णः, अपराह्णः पुण्याहं, सुदिनाहं, अहःपतिः or अहर्पतिः &c. &c.). -Comp.<br>-अहः (अहरहः) ind. day by day, daily. अहरहःस्नात्वा सन्ध्यामुपासीत; अहरहर्नयमानो गामश्वं पुरुषं पशुम् [Mbh. on 2.2.29.] -आगमः (अहरा˚) the approach of day<br>-आदिः dawn; शशधरमहरादौ रागवानुष्णरश्मिः [Śi.11.62.] <br>-करः (˚हः or ˚स्करः)<br> the sun; अलंचकारास्य वधूरहस्करः [Śi 1.58;] (P.III.2.21.)<br> a kind of tree.<br>-गणः, (˚हर्ग˚)<br> a series of sacrificial days.<br> a month.<br> any calculated term (Wilson).<br>-जरः [अहोभिः परिवर्तमानो लोकान् जरयति जृ-णिच् अच्, अहानि वा अस्मिन् जीर्यन्ति आधारे अप्-वा [Tv.] ] Ved. the year as making days old.-जात a. Ved. born in the day or from day, not belonging to night.<br>-दिव a. a. (˚हर्दि˚) existing every day. (-वम्) ind. [अहश्च दिवा च समा ˚द्व˚] daily, every day, day by day; य इत्थमस्वास्थ्यमहर्दिवं दिवः [Śi.1.51.] िind. day by day, every day, constantly; यथा श्येनात् पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनयोर्यथा [Av.5.21.6.] -दृश् a. Ved. belonging to the day, living; इन्द्रो विश्वान् बेकनाटाँ अहर्दृशः [Rv.8.66.1.] <br> नाथः the sun, the lord of the day.<br> a kind of tree.<br>-निशम् [अहश्च निशा च समा˚ द्व˚] a day and night, a whole day; तस्य सोहर्निशस्यान्ते प्रसुप्तः प्रतिबुद्धयते [Ms.1.74,4.97.] (-शम्)ind. day and night, during the whole day, continually.-पतिः [अहःपतिः, अहर्पतिः, अहस्पतिः [P.VIII.2.7] Mbh. Vārt.]<br> the sun; ननु राह्वाह्वमहर्पतिं तमः [Śi.16.57;] [R.1.54.] <br> an epithet of Śiva.<br> a kind of tree.<br> swallow, wort.<br>-बान्धवः the sun.<br>-भाज्, -लोक a. a. Ved. partaking of the day.<br>-मणिः the sun.<br>-मुखम् commencement of the day, morning, dawn.<br>-स्थन्तरम् (P.VIII.2.68 Vārt.) a portion of Sāma to be chanted at day.<br>-रात्रः (-त्रम् also)<br> a day and night (P.II.4.29.); त्रीनहोरात्रान् [Nala.12.44;] त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः [Ms.1.64.65;] [Y.1.147.] <br> a day of the Pitṛis, a month of the gods and a year of Brahmā.<br>-विद् a. a. Ved.<br> existing many days.<br> known long ago.<br> one who knows the fit time or season of a sacrifice.<br>-शेषः, -षम् (˚हः शेषम्)<br> evening.<br> the last day of defilement.<br>
|