Dictionaries | References
s

sacrifice

   
Script: Latin

sacrifice     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmনৰবলি , মানৱ বলি
bdमानसि बोनि होनाय , मानसि बोलि
hinनरबलि , मानव बलि
kasاِنسٲنی قۄربٲنی
kokनरबळी , खेत्र
nepनरबलि , मानव बलि
oriନରବଳି
panਨਰਬਲੀ , ਮਨੁੱਖ ਬਲੀ
sanनरबलिः
telనరబలి
urdانسانی قربانی , انسانی بلی , انسان کی قربانی
verb  
Wordnet:
asmবলি দিয়া
bdबोलि हो , बलि हो
hinबलि देना
kasقُربٲنی دٕنۍ , قۄربان کَرُن
kokबळी दिवप
marबळी देणे
oriବଳିଦେବା
panਬਲੀ ਦੇਣਾ
sanबलिं दा
urdبلی دینا , قربانی دینا

sacrifice     

त्याग करणे
यज्ञ करणे
बळी देणे
 पु. त्याग
 पु. यज्ञ
 न. बलिदान

sacrifice     

लोकप्रशासन  | English  Marathi
 पु. (w.r.t. taxation) त्याग
v.t. त्याग करणे
equal absolute sacrifice समनिरपेक्ष त्याग
equimarginal sacrifice समसीमांतिक त्याग
equiproportional sacrifice समप्रमाण त्याग
marginal sacrifice सीमांतिक त्याग
minimum sacrifice किमान त्याग

sacrifice     

अर्थशास्त्र | English  Marathi
 पु. त्याग
(w.r.t. taxation)
त्याग करणे
equal absolute sacrifice समनिरपेक्ष त्याग
equimarginal sacrifice समसीमांतिक त्याग
equiproportional sacrifice समप्रमाण त्याग
marginal sacrifice सीमांतिक त्याग
minimum sacrifice किमान त्याग

sacrifice     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Sacrifice,s.यज्ञः; क्रतुः, अध्वरः, यागः, इज्या, मखः, सवः, होमः, हवनं, इष्टिf., मेधः in comp.: ‘horse-s.’ अश्वमेधः; ‘human s.’ नरमेधः-यज्ञः &c.; ‘imperial s.’ राजसूयः; ‘fit for a s.’ यज्ञिय, मेध्य.
ROOTS:
यज्ञक्रतुअध्वरयागइज्यामखसवहोमहवनंइष्टिमेधअश्वमेधनरमेधयज्ञराजसूययज्ञियमेध्य
2आलंभः, उत्सर्गः, बलिः, उपहारः.
ROOTS:
आलंभउत्सर्गबलिउपहार
3 व्ययः, उत्सर्गः, परि-, त्यागः, विनियोगः, सम- -र्पणं; ‘even at the s. of one's life’ जीवितव्ययेनापि, प्राणपरित्यागेनापि; oft. by instr. alone (आत्मानं सततं रक्षेत् दारैरपि धनैरपि). -v. t.यज् 1 U; हु 3 U, उपहृ 1 P, उत्सर्गार्थं हन् 2 P or बलिं दा 3 U, समा-आ लभ् 1 A (animal); ‘he s. a beast to Rudra’ पशुना रुद्रं यजते; ‘he s. ed a horse’ अश्वमेधं ततान, अश्व- -मेधेन ईजे.
ROOTS:
व्ययउत्सर्गपरित्यागविनियोगसमर्पणंजीवितव्ययेनापिप्राणपरित्यागेनापिआत्मानंसततंरक्षेत्दारैरपिधनैरपियज्हुउपहृउत्सर्गार्थंहन्बलिंदासमाआलभ्पशुनारुद्रंयजतेअश्वमेधंततानअश्वमेधेनईजे
2परि-त्यज् 1 P, उत्-सृज् 6 P, हा 3 P, सं-ऋ c. (अर्पयति), विनियुज् 7 A, 10: ‘s. ing their own interests’ स्वार्थं परित्यज्य; ‘without s. ing their interest’ स्वार्थाविरोधेन (Bh. I. 74).
ROOTS:
परित्यज्उत्सृज्हासंऋअर्पयतिविनियुज्स्वार्थंपरित्यज्यस्वार्थाविरोधेन
-er,s.यजमानः, यष्टृm.,याजकः, यज्वन् m.,याज्ञिकः, होतृm.,
ROOTS:
यजमानयष्टृयाजकयज्वन्याज्ञिकहोतृ
-Sacrificial,a. यज्ञिय, वैतान (नीf.), मेध्य; यज्ञ in comp.; ‘s. work’ यज्ञकर्म; ‘s. fire’ होमाग्निः, समूह्यः, परि- -चाय्यः, उपचाय्यः; ‘s. priest’ ऋत्विज् m.; See
ROOTS:
यज्ञियवैताननीमेध्ययज्ञयज्ञकर्महोमाग्निसमूह्यपरिचाय्यउपचाय्यऋत्विज्
Priest; ‘s. session’ सत्रं.
ROOTS:
सत्रं

sacrifice     

A Dictionary: English and Sanskrit | English  Sanskrit
SACRIFICE , s.
(Of an animal or any other thing to God) यज्ञः,यागः, मेधः, क्रतुःm., अध्वरः, मखः, इज्या, इष्टिःf., यज्ञकर्म्मn.(न्),याज्ञिक्यं, यजनं, याजनं, बलिःm., बलिकर्म्मn., बलिदानं, प्रयागः,प्रोक्षणं, सत्रं, होमः, हवनं, आहवनं, धृतिःf., दीक्षा, चयनं, सप्ततन्तुःm., सवः, इष्टं, नारायणबलिःm.;
‘a sacrifice at which sixteen officiating priests are required,’ ज्योतिष्टोमं;
‘a royal sacri- fice performed only by an universal monarch,’ राजसूयं,क्रतूत्तमः, क्रतुराजः;
‘relating to it,’ राजसूयकः -का -कं;
‘officia- ting priest at it,’ राजसूययाजीm. (न्);
‘sacrifice of a horse, which, performed a hundred times, raises the sacrificer to a level with Indra,’ अश्वमेधः;
‘horse fit for it,’ अश्वमेधिकः,अश्वमेधीयः;
‘morning sacrifice,’ प्रातर्यज्ञः, प्रातर्हुतं;
‘any part of a sacrifice,’ यज्ञाङ्गः;
‘a supplementary sacrifice per- formed to atone for any defects in the preceding one,’ अवभृथः, यज्ञान्तः, दीक्षान्तः;
‘bathing after any sacrifice,’ अव-भृथः, अवभृथस्नानं;
‘accomplishment of a sacrifice,’ यज्ञसिद्धिःf.;
‘remnants of one,’ यज्ञशेषः, यज्ञशिष्टं;
‘animal for sacrifice, especially a horse,’ यज्ञपशुःm., क्रतुपशुःm.;
‘goat for one,’ यज्ञछागः;
‘reward of one,’ क्रतुफलं;
‘a Brahman who sells the benefits of a sacrifice he has performed,’ क्रतुविक्रयीm.(न्),
‘vessel for sacrifice,’ यज्ञपात्रं;
‘fit for sacrifice,’ यज्ञियः-या -यं, याज्ञियः -यी -यं, मेध्यः -ध्या -ध्यं;
‘human sacrifice,’ नरयज्ञः, नरमेधः;
‘ceremonies preliminary to a sacrifice,’ दीक्षा;
‘a sacrifice preceded by them,’ दीक्षणीयेष्टिःf.;
‘offi- ciating at a sacrifice, or causing one to be performed,’ याजनं;
‘officiating priest at one,’ याजकः,see SACRIFICER;
‘place of sacrifice,’ यज्ञभूमिःf., यज्ञस्थानं, यज्ञियशाला, यज्ञशाला;
‘ground or terrace leveled and squared, and prepared for a sacrifice,’ स्थण्डिलं, चत्वरं, वेदिः -दीf., यज्ञवाटः -टिका;
‘altar in the middle of it,’ स्थण्डिलसितकं, वेदिः -दीf., आयतनं;
‘ascetic who sleeps on such ground,’ स्थण्डिलशायीm., स्थण्डिलेशयः;
‘shed for a sacrifice,’ मण्डपः, यज्ञमण्डपः;
‘fire for a sacrifice,’ होमाग्निःm.;
‘pit for this fire,’ कुण्डं, होमकुण्डं, यज्ञकुण्डं, हवनी, हवित्री;
‘post for binding the victim,’ यूपः -पं;
‘the top of it,’ यूपाग्रं;
‘ring at the top of it,’ यूपकटकः;
‘ceremony of erecting it,’ यूपोच्छ्रयः. —
(Thing offered to God) उपहारः, उत्सर्गः, बलिःm., हुतं, होमः, चरुःm., नैवेद्यं, निवेदनं, कव्यं, कुण्डपाय्यः,see OBLA- TION. —
(Surrender or loss made for gaining some object, or for obliging another) त्यागः, उत्सर्गः, परित्पागः, विनियोगः,व्ययः, समर्पणं, निवेदनं, अवसानं;
‘of one's self,’ आत्मपरित्यागः,आत्मसमर्षणं, आत्मनिवेदनं;
‘of one's person or life,’ स्वदेहवि-नियोगः, स्वदेहपरित्पागः, स्वप्राणपरित्यागः, स्वजीवितव्ययः;
‘at the sacrifice of one's own happiness,’ आत्मनः सुखपरित्यागेन, आत्मनःसुखावसानेन.
ROOTS:
यज्ञयागमेधक्रतुअध्वरमखइज्याइष्टियज्ञकर्म्म(न्)याज्ञिक्यंयजनंयाजनंबलिबलिकर्म्मबलिदानंप्रयागप्रोक्षणंसत्रंहोमहवनंआहवनंधृतिदीक्षाचयनंसप्ततन्तुसवइष्टंनारायणबलिज्योतिष्टोमंराजसूयंक्रतूत्तमक्रतुराजराजसूयककाकंराजसूययाजीन्अश्वमेधअश्वमेधिकअश्वमेधीयप्रातर्यज्ञप्रातर्हुतंयज्ञाङ्गअवभृथयज्ञान्तदीक्षान्तअवभृथअवभृथस्नानंयज्ञसिद्धियज्ञशेषयज्ञशिष्टंयज्ञपशुक्रतुपशुयज्ञछागक्रतुफलंक्रतुविक्रयीयज्ञपात्रंयज्ञिययायंयाज्ञिययीमेध्यध्याध्यंनरयज्ञनरमेधदीक्षादीक्षणीयेष्टियाजनंयाजकयज्ञभूमियज्ञस्थानंयज्ञियशालायज्ञशालास्थण्डिलंचत्वरंवेदिदीयज्ञवाटटिकास्थण्डिलसितकंआयतनंस्थण्डिलशायीस्थण्डिलेशयमण्डपयज्ञमण्डपहोमाग्निकुण्डंहोमकुण्डंयज्ञकुण्डंहवनीहवित्रीयूपपंयूपाग्रंयूपकटकयूपोच्छ्रयउपहारउत्सर्गहुतंचरुनैवेद्यंनिवेदनंकव्यंकुण्डपाय्यत्यागपरित्पागविनियोगव्ययसमर्पणंअवसानंआत्मपरित्यागआत्मसमर्षणंआत्मनिवेदनंस्वदेहविनियोगस्वदेहपरित्पागस्वप्राणपरित्यागस्वजीवितव्ययआत्मनसुखपरित्यागेनसुखावसानेन

To SACRIFICE , v. a.
(Immolate on an altar, destroy or consume any thing as an atonement or offering) यज् (c. 1. यजति -ते,यष्टुं), हु (c. 3. जुहोति, होतुं), अभिहु, आहु, अभ्युद्धु, उपहारार्थं हन् (c. 2. हन्ति -न्तुं), उत्सर्गार्थं हन् or उपहृ (c. 1. -हरति -हर्त्तुं) or आहृor उपहारीकृ, क्रतौ हन्, उत्सर्गपूर्व्वं हन्, बलिं कृ, बलिदानं कृ, अध्वर (nom. अध्वरीयति), यजनं कृ, याजनं कृ,see To IMMOLATE. The root यज् is often redundantly followed by यज्ञः or क्रतुः or by other subtantives in the accus. or instr. c.; as,
‘he sacrificed a sacrifice,’ यज्ञं or यज्ञेन इयाज, इष्टिं or इष्ट्या अयजत्,क्रतुं or क्रतुना अयाक्षीत्;
‘he sacrificed a horse,’ अश्वं or अश्वेनor अश्वमेधेन ईजे;
‘having sacrificed cattle,’ पशुभिर् इष्ट्वा;
‘sacrificing a horse to the gods,’ अश्वेन देवान् ईजानः. —
(Sur- render or suffer to be lost for the sake of gaining some- thing) त्यज् (c. 1. त्यजति, त्यक्तुं), परित्पज्, उत्सृज् (c. 1. -सृजति -स्रष्टुं), उत्सर्गं कृ, हा (c. 3. जहाति, हातुं, c. 10. हापयति -यितुं), विहा, अपहा,नश् (c. 10. नाशयति -यितुं), प्रणश्, विनश्. —
(Devote) विनियुज्,समृ in caus. , निविद् in caus. , उत्सृज्.
ROOTS:
यज्यजतितेयष्टुंहुजुहोतिहोतुंअभिहुआहुअभ्युद्धुउपहारार्थंहन्हन्तिन्तुंउत्सर्गार्थंउपहृहरतिहर्त्तुंआहृउपहारीकृक्रतौउत्सर्गपूर्व्वंबलिंकृबलिदानंअध्वरअध्वरीयतियजनंयाजनंयज्ञक्रतुयज्ञंयज्ञेनइयाजइष्टिंइष्ट्याअयजत्क्रतुंक्रतुनाअयाक्षीत्अश्वंअश्वेनअश्वमेधेनईजेपशुभिर्इष्ट्वादेवान्ईजानत्यज्त्यजतित्यक्तुंपरित्पज्उत्सृज्सृजतिस्रष्टुंउत्सर्गंहाजहातिहातुंहापयतियितुंविहाअपहानश्नाशयतिप्रणश्विनश्विनियुज्समृनिविद्

Related Words

sacrifice   sacrifice price   self-sacrifice   minimum sacrifice   minimum sacrifice principle   least aggregate sacrifice principle   equal absolute sacrifice   equal sacrifice theory   feast of sacrifice   human sacrifice   marginal sacrifice   proportional sacrifice theory   यजणें   उपश्रुत्   दौर्ग्रह   पशुयाग   प्रतिहोम   संहु   आयागभूत   आरम्भयज्ञ   आहुति देणें   आहुतीषहि   इन्द्रमख   इन्द्रयज्ञ   ईशानबलि   कंसयज्ञ   ऋतयति   ऋतुहोम   ऋषिस्तोम   राजसूयेष्टि   रात्रिहुत   मातृयज्ञ   मातृयाग   यज्ञकर्मार्ह   यज्ञलोप   यज्ञशास्त्रविद्   यज्ञशिष्टाशन   यष्टुकाम   यागकाल   याविहोत्र   मध्याह्नसवन   महामेध   दर्शयाग   दाक्षायणयज्ञ   कुलसत्त्र   अधिमखम्   अनडुद्यज्ञ   अनवेष्ट   आचार्यसव   अन्तःक्रतु   अन्तर्यजन   अन्तर्याग   अन्त्याहुति   अन्ययज्ञ   अपःसान्त   अभिचारयज्ञ   अभिचारहोम   अयज्ञीय   अयुतहोम   अविक्षुब्ध   देवतेज्या   देवसव   नागारितन्त्रहोम   परंपराक   पशुयज्ञ   पश्विज्या   पुत्रेष्टी   पुनर्यज्ञ   पुरुषोपहार   पूर्वहोम   प्रसुति   प्रस्तुतयज्ञ   प्रातर्यज्ञ   प्रातर्हुत   प्रेतमेध   अङ्गिरसामयन   अङ्गिरसामयनम्   सोममख   सोमयाजी   हविष्यशन्न   विवाहयज्ञ   विवाहहोम   विश्वहर्यत   सत्रायते   शाम्यप्राश   शौनकयज्ञ   श्येनयाग   संक्रमयज्ञ   संस्थितहोम   वसुन   सर्वहुति   उपहोम   यज्ञकुंड   यज्वा   क्रतुपति   अश्र्वमेध   असर्वक्रतु   स्तुवि   स्रौव   इष्टकृत्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP