षोडशकाण्डः - ३६ ते ४०

पैप्पलादसंहिता


३६
यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
सन्देश्यात्सर्वस्मात् पापादिमा मुञ्चन्तु त्वौषधीः ॥१॥
देवैनसात् पित्र्यान्नामग्राहात् संन्देश्यादभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणः ऋग्भिः पयस ऋषीणाम् ॥२॥
यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
एवा मत् सर्वे दुर्भूतं ब्रह्मनुत्तमपायति ॥३॥
अपक्राम नानदती विनद्धा गर्दभीव ।
कर्तॄन्नक्षस्वेतो नुता ब्रह्मणा वीर्यावता ॥४॥
अयं पन्थापि नयामस्त्वा कृत्ये प्रहितां प्रति त्वा प्र हिण्म: ।
तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी ॥५॥
पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति दुर्गा: स्रोत्या मा क्षणिष्ठाः परेहि ॥६॥
वात इव वृक्षं नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्।
कर्तॄन्निवृत्येत: कृत्ये प्रजास्त्वाय बोधय ॥७॥
यां ते चक्रुर्बर्हिषि यां श्मशाने कृत्यां क्षेत्रे वलगं वा निचख्नुः । र्वर्हि
अग्नौ वा त्वा गार्हपत्येभिचेरु: पाकं सन्तं धीरतरा - अनागसं तदितो नाशयामसि ॥८॥
उपाहतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
तदेतु यत आगतं त्राताश्च इव वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥९॥
स्वायसा असय: सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ॥१०॥परुंषि
उत्तिष्ठैव परेहीतोज्ञाते किमिहेच्छसि ।
ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ॥११॥

३७
इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती ।
सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२॥
भवाशर्वा वस्यतां पापकृत्वने कृत्याकृते दुष्कृते विद्युतं देवहेतिम् ॥३॥
यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा पुन: परेहि दुच्छुने ॥४॥
अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥५॥
परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
मृग: स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥६॥
अमर्त्यो मर्त्यः स्वयंकृतं यं चकाराचित्या हस्ताभ्यामात्मनेवधीम्  ॥७॥मृत्यः
उतहन्ति पूर्वासिनं प्रत्यादायावर्हीष्वा ।
उतो पूर्वस्य निघ्नतो नि हन्त्यपर: प्रति ॥८॥
एतद्धि शृणु मे वचोथेहि यत एयथ ।
यस्त्वा चकार तं पुनः ॥९॥
अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ॥१०॥

३८
यत्र यत्रासि निहिता ततस्त्वोत्थापयामसि॥
पर्णाल्लघीयसी भव ॥१॥
यदि स्थ तमसाभृता जालेनाभिहिता यूयम् ।
सर्वाः संलुप्येत: कृत्याः पुनः कृत्ये प्र हिण्मसि ॥२॥
कृत्याकृतं मूलकृतमभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच्छिषोमून् कृत्याकृतं जहि ॥३॥
यथा सूर्यस्तमसो मुच्यते परि रात्रिं जहात्युषसश्च केतून्॥
एवाहं सर्वं दुर्भूतं हस्तीव रजो दुरितं जहामि ॥४॥

३९
उपमित: प्रतिमितो ऽथो परिमितश्च यः ।
शालाया विश्वाराया नद्धानि वि चृतामसि ॥१॥
यत्ते नद्धं विश्ववारे पाशी ग्रन्थिश्च य: कृत: ।
बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥२॥
आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढ़ान् ।
परूंषि विद्वाञ्छस्तेवेंद्रेण वि चृतामसि ॥३॥वेद्रे
संदंशानां पलदानां परिष्यञ्जल्यस्य च ।
सर्वामानस्य पत्नि ते नद्धानि वि चृतामसि ॥४॥
वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥५॥
यानि ते अन्त: शिक्यान्याबेधू रण्याय कम् ।
प्र ते तानि वि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ॥६॥
हविर्धानमग्निशालं पत्नीनां सदनं सदः॥
सदो देवानामसि देवी शाले ॥७॥
अक्षुमोपशं विततं सहस्राक्षं विषूवति ।
अपिनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
यश्च त्वा प्रतिगृह्णाति येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
अमुत्रैनमा गच्छताद् दृढा नद्धा परिष्कृता ।
यस्यास्ते वि चृतामस्यङ्गमङ्ग परुष्परु: ॥१०॥

४०
अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।
विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१॥
उर्जस्वती घृतवती पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाले मा हिंसी: प्रतिगृह्णत: १ ॥२॥
यस्त्वा पूर्वो निमिमाय सञ्जभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापति: ॥३॥
नमस्तस्मै नमो दात्रे शालापतये च कृण्मसि ।
नमोग्नये प्रचरते पुरुषाय च ते नम: ॥४॥
गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ॥५॥
यदन्तरिक्षं रजसो विमानं तत् कृण्वेहमुदरं शेवधिभ्य: ।
यच्छालां प्रति गृह्णामि तस्मै ॥६॥
तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ॥रात्रिव
मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥७॥
या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
मानस्य पत्नीमग्निर्गर्भ इवा शये ॥८॥
इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन्।
वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥९॥
कुलायेधि कुलायं कोशे कोशः समुब्जितः।
तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP