वैवस्वतस्य मनोः द्वितीया पत्नी।
Ex. इडायाः वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
दक्षस्य कन्या।
Ex. इडायाः विवाहः कश्यपऋषिणा सह अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
आकाशस्य अधिष्ठात्री देवी।
Ex. इडायाः उल्लेखः धर्मग्रन्थेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
शरीरे मेरुदण्डस्य वामभागस्था नाडीविशेषः।
Ex. इडायाः मार्गः पृष्ठवंशात् नासिकापर्यन्तं वर्तते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kokइडा
marइडा
urdاِیڈا , اِینگلا , چندرناڑی