|
WIND , s.
(Air in motion) वायुःm., अनिलः, वातः, पवनः, मरुत्m., मरुतः, मारुतः, वातिःf., समीरणः, समीरः, समिरः, सदागतिःm., सततगतिःm., आशुगः, पवमानः, प्रभञ्जनः, गन्धवहः, गन्धवाहः, प्रधा-वनः, धवाणकः, जगत्प्राणः, जगद्वलः, श्वसनः, स्पर्शनः, मातरिश्वाm.(न्), पृषदश्वः, पृषताश्वः, पृषताम्पतिःm., प्रजीनः, अतसः, तान्दनः,लघटिःm., विश्वयुःm., यः. —
(Air) वायुःm., स्पर्शः; ‘against the wind,’ प्रतिवातं; ‘cold wind,’ हिमानिलः; ‘swift as the wind,’ वायुवेगसमः -मा -मं, वायुगतिः -तिः -ति; ‘like the wind,’ वायुसमः -मा -मं, वायुभूतः -ता -तं. —
(flatulence) वायुःm., वातः,see flatulence; ‘to break wind,’ पर्द् (c. 1. पर्दते -र्दितुं), शृध् (c. 10. शर्धयति -यितुं).
ROOTS: वायुअनिलवातपवनमरुत्मरुतमारुतवातिसमीरणसमीरसमिरसदागतिसततगतिआशुगपवमानप्रभञ्जनगन्धवहगन्धवाहप्रधावनधवाणकजगत्प्राणजगद्वलश्वसनस्पर्शनमातरिश्वा(न्)पृषदश्वपृषताश्वपृषताम्पतिप्रजीनअतसतान्दनलघटिविश्वयुयस्पर्शप्रतिवातंहिमानिलवायुवेगसममामंवायुगतितितिवायुसमवायुभूततातंपर्द्पर्दतेर्दितुंशृध्शर्धयतियितुं
To WIND , v. a. (blow a horn, &c.) शङ्खं ध्मा. —
(Cause to turn or twist) आवृत् (c. 10. -वर्त्तयति -यितुं), परिवृत्,see To twist, v. a. — (Wind up, as a discourse, &c.) उपसंहृ (c. 1. -हरति -हर्त्तुं), प्रत्याहृ, उपसंहारं कृ, प्रत्याहारं कृ.
To WIND , v. n.
(Proceed in a winding direction) विसृप् (c. 1. -सर्पति -सर्प्तुं), वक्रं or कुटिलं गम्. —
(turn, twine), see the words.
|