Dictionaries | References

नक्षत्रम्

   { nakṣatram }
Script: Devanagari

नक्षत्रम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
नक्षत्रम् [nakṣatram]   [न क्षरति; cf. [Uṇ.3.15] also]
   A star in general.
   A constellation, an asterism in the moon's path, lunar mansion; नक्षत्राणामहं शशी [Bg.1.21.] नक्षत्र- ताराग्रहसंकुलापि [R.6.22;] (they are twenty-seven).
   A pearl.
   A necklace of 27 pearls. -Comp.
-ईशः, -ईश्वरः, -नाथः, -पः, -पतिः, -राजः   the moon; [R.6.66.]
-उपजीविन्   an astrologer.
-कान्तिविस्तारः   the white Yāvanāla flower.
   चक्रम् the sphere of the fixed stars.
   the lunar asterisms taken collectively.-जातम् birth when the moon is in a particular Nakṣatra.
-दर्शः   an astronomer or astrologer.
   नेमिः the moon.
   the pole-star.
   an epithet of Viṣṇu. (-मिः f.) Revatī, the last asterism.
-पथः   the starry sky.
-पाठकः   an astrologer.
   पुरुषः (in astr.) the figure of a man's body on the limbs of which are shown the various asterisms.
-भोगः   the diurnal period of a Nakṣatra; भभोगोऽष्टशती लिप्ता Sūrya-siddhānta.
   माला a group of stars.
   a necklace of twenty-seven pearls; 'सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' ak.; [Śi.18.35;] नक्षत्रमालाभरणमिव मदनद्विपस्य; K.; [Kau.A.2.] 11.
   the table of the asterisms in the moon's path.
   a kind of neck-ornament of elephants; अनङ्गवारण- शिरोनक्षत्रमालायमानेन मेखलादाम्ना [K.11.]
-मालिनी  N. N. of a flowering creeper (mar. जाई).
-योगः   the conjunction of the moon with the lunar mansions.
-लोकः   the starry region, the firmament.
-वर्त्मन्  n. n. the sky.
-विद्या   astronomy or astrology; [Ch. Up.7.1.2.]
-वृष्टिः  f. f. shooting of falling stars.
-साधनम्   calculation for the fixation of auspicious periods of Nakṣatras.
-सूचकः   a bad astrologer; तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम् । परवाक्येन वर्तन्ते ते वै नक्षत्रसूचकाः ॥ or अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ [Bṛi. S.2.17,18.]

नक्षत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टया आकृत्या युक्तः तारकाणां समूहः।   Ex. अष्टाविंशतिः नक्षत्राणि सन्ति।
ONTOLOGY:
समूह (group)संज्ञा (Noun)
Wordnet:
 noun  (खगोलशास्त्रम्)उष्णानां वायूनां खगोलीयः पिण्डः यस्मात् ऊर्जा स्रवति।   Ex. सूर्यः नक्षत्रम् अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdتارہ , اسٹار
 noun  सः कालः यदा चन्द्रमाः स्वस्य मार्गे वर्तमानेषु सप्तविंशतिषु तारकासमूहेषु गच्छति।   Ex. नक्षत्रम् अनुसृत्य देवतावाहनं करणीयम्।
ONTOLOGY:
अवधि (period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  खगोलशास्त्रदृष्ट्या त्रयोदश अंशाः विंशतिः कलाः इति परिमाण युक्ताः चन्द्रगतेः मार्गाः।   Ex. सप्तविंशति नक्षत्राणि सन्ति।
ONTOLOGY:
समूह (group)संज्ञा (Noun)
   see : तारा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP