Dictionaries | References

ब्राह्मणः

   
Script: Devanagari

ब्राह्मणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः ब्रह्मम् जानाति।   Ex. कर्मणा ब्राह्नणो जातः करोति ब्रह्मभावनाम्। [श.क.]
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमो वर्णः यस्य शास्त्रनिरूपितधर्माः अध्ययनं यजनं दानञ्च सन्ति।   Ex. ब्राह्मण्यां ब्राह्मणात् जातो ब्राह्मणः न संशयः। क्षत्रियायां तथैव वैश्यायाम् अपि चैव हि।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
 noun  हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।   Ex. न क्रुध्येत् न प्रहृष्येत् च मानितोऽमानितश्च यः। सर्वभूतेषु अभयदस्तं देवा ब्राह्मणं विदुः॥
HOLO MEMBER COLLECTION:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकं नक्षत्रम् ।   Ex. ब्राह्मणः इति चान्द्रनक्षत्रेषु 28 नक्षत्रं वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP