Dictionaries | References

शूद्रः

   
Script: Devanagari

शूद्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।   Ex. अधुनापि नैके जनाः शूद्रस्य स्पर्शं पापम् इति मन्यन्ते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः ब्राह्मणः ।   Ex. शूद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  एका जातिः ।   Ex. शूद्रस्य उल्लेखः महाभारते वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP