Dictionaries | References

वर्णः

   
Script: Devanagari

वर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ते अंशाः भागाः वा यैः शब्दः उत्पद्यते।   Ex. गति इत्यस्मिन् शब्दे ग तथाति इत्येतौ द्वौ वर्णौ स्तः।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  कस्यापि वस्तुनः तद्गुणं यस्य ज्ञानं केवलं नेत्राभ्यां भवति।   Ex. सः गौर वर्णस्य अस्ति।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯀꯨꯆꯨ
urdرنگ , لون , فام
 noun  हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।   Ex. वर्णेषु ब्राह्मणः श्रेष्ठः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kasزٲژ , طبقہٕ
mniꯊꯥꯛ
urdطبقہ , رنگ , نسل , ذات , قبیلہ , برادری
 noun  मृदङ्गस्य कश्चन तालप्रकारः यस्मिन् प्रकारचतुष्टयं वर्तते ।   Ex. पाटः विधिपाटः कूटपाटः तथापाढखण्डः इत्येते चत्वारः वर्णाः ।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अक्षरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP