Dictionaries | References

दन्त्योष्ठ्यवर्णः

   
Script: Devanagari

दन्त्योष्ठ्यवर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्य वर्णस्य उच्चारणं दन्तैः ओष्ठाभ्यां च भवति।   Ex. हिन्दीवर्णमालायां वर्तमानः वर्णः वकारः दन्त्योष्ठ्यवर्णः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP