व्याकरणानुसारेण सः वर्णः यस्य उच्चारणे अधिकः प्राणः आवश्यकः अस्ति।
Ex. हिन्दीवर्णमालायाः प्रत्येकस्य वर्गस्य द्वितीयः तथा च चतुर्थः वर्णः महाप्राणः अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমহাপ্রাণ
hinमहाप्राण
kanಮಹಾಪ್ರಾಣ
kokम्हाप्राण
malദീര്ഘ വര്ണ്ണം
marमहाप्राण
oriମହାପ୍ରାଣ
panਮਹਾਂਪ੍ਰਾਣ
taman aspirate
telమహాప్రాణాలు
urdہائیہ