Dictionaries | References

महाप्राणः

   
Script: Devanagari

महाप्राणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणानुसारेण सः वर्णः यस्य उच्चारणे अधिकः प्राणः आवश्यकः अस्ति।   Ex. हिन्दीवर्णमालायाः प्रत्येकस्य वर्गस्य द्वितीयः तथाचतुर्थः वर्णः महाप्राणः अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : द्रोणकाकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP