Dictionaries | References

सगणः

   
Script: Devanagari

सगणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दश्शास्त्रे प्रतिपादितेषु अष्टसु गणेषु अन्यतमम् ।   Ex. सगणे प्रथमवर्णद्वयं लघु भवति तथा च अन्तिमः वर्णः गुरुः भवति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP