Dictionaries | References

सिंहनादः

   
Script: Devanagari

सिंहनादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णवृत्तविशेषः।   Ex. सिंहनादस्य प्रत्येकस्मिन् चरणे क्रमेण सगणः जगणः सगणः तथा एकः गुरुश्च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP