Dictionaries | References

अङ्गम्

   { aṅgam }
Script: Devanagari

अङ्गम्     

अङ्गम् [aṅgam]   [अम् गत्यादौ बा˚
-गन्;   according to Nir. अङ्ग, अङ्ग- नात् अञ्चनात् वा]
The body.
A limb or member of the body; शेषाङ्गनिर्माणविधौ विधातुः [Ku.1.33;] क्लेशस्याङ्गमदत्वा [Pt.5.] 32 without undergoing troubles; इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् । [Ki.11.34] do not be influenced or swayed by them (do not be subject to them)
(a.) A division or department (of anything), a part or portion, as of a whole; as सप्ताङ्गम् राज्यम्, चतुरङ्गम् बलम्, चतुःषष्ट्ष्ट्यङ्गम् ज्योतिः- शास्त्रम् see the words; गीताङ्गानाम् [Pt.5.56;] यज्ञश्चेत्प्रतिरुद्धःस्या- देकेनाङ्गेन यज्वनः [Ms.11.11.] (Hence) (b.) A supplementary or auxiliary portion, supplement; षडङ्ग or साङ्ग वेदः A peculiar use of the word अङ्ग in masculine gender may here be noted वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितोऽन्यांश्च संपठेत् [Bṛhadyogiyājñavalkya Smṛiti 12.34.] (c.) A constituent part, essential requisite or component; सर्वैर्बलाङ्गैः [R.7.59;] तदङ्गमग्ऱ्यं मघवन् महाक्रतो [R.3.46.] (d.) An attributive or secondary part; secondary, auxiliary or dependent member (serving to help the principal one) (opp. प्रधान or अङ्गिन्); अङ्गी रौद्र- रसस्तत्र सर्वेऽङ्गानि रसाः पुनः [S. D.517;] अत्र स्वभावोक्तिरुत्प्रेक्षाङ्गम् Malli. on [Ki 8.26.] (e.) An auxiliary means or expedient (प्रधानोपयोगी उपायः or उपकरणम्); सर्वकार्यशरीरेषु मुक्त्वा- ङ्गस्कन्धपञ्चकम् । मन्त्रो योध इवाधीर सर्वाङ्गैः संवृतैरपि ॥ [Śi.2.28-29;] See अङ्गाङ्गि, पञ्चाङ्ग also (the angas of the several sciences or departments of knowledge will be given under those words).
(Gram.) A name for the base of a word; यस्मात्प्रत्ययविधिस्तदादिप्रत्यये अङ्गम् [P.I.4.13;] यः प्रत्ययो यस्मात्क्रियते तदादिशब्दस्वरूपं तस्मिन्प्रत्यये परे अङ्गसंज्ञं स्यात् Sk. The अङ्ग terminations are those of the nominative, and accusative singular and dual.
(Drama) (a.) One of the sub-divisions of the five joints or sandhis in dramas; the मुख has 12, प्रतिमुख 13, गर्भ 12, विमर्ष 13 and उपसंहार 14, the total number of the angas being thus 64; for details see the words. (b.) The whole body of subordinate characters.
(astr.) A name for the position of stars (लग्न), See अङ्गाधीश.
A symbolical expression for the number six (derived from the six Vedāngas).
The mind; हिरण्यगर्भाङ्गभुवं मुनिं हरिः [Śi.1.1,] See अङ्गज also.
 N. N. of the chief sacred texts of the jainas.
-ङ्गः   (pl.) N. of a country and the people inhabiting it, the country about the modern Bhāgalpur in Bengal. [It lay on the south of Kauśikī Kachchha and on the right bank of the Ganges. Its capital was Champā, sometimes called Aṅgapurī Lomapādapurī, Karṇapurī or Mālinī. According to Daṇḍin (अङ्गेषु गङ्गातटे बहिश्चम्पायाः) and Hiouen Thsang it stood on the Ganges about 24 miles west of a rocky island. General Cunningham has shown that this description applies to the hill opposite Pātharghāṭā, that it is 24 miles east of Bhāgalpur, and that there are villages called Champanagar and Champapura adjoininng the last. According to Sanskrit poets the country of the Aṅgas lay to the east of Girivraja, the capital of Magadha and to the northeast or south-east of Mithilā. The country was in ancient times ruled by Karṇa] cf. अङ्गं गात्रा- न्तिकोपाय प्रतीकेष्वप्रधानके । देशभेदे तु पुंसि स्यात्...॥ Nm. -a.
Contiguous.
Having members or divisions. -Comp.
-अङ्गि, [अङ्गीभावः -अङगस्य अङ्गिनो भावः]   the relation of a limb to the body, of the subordinate to the principal, or of that which is helped or fed to the helper or feeder (गौणमुख्यभावः, उपकार्येपकारकभावश्च); e. g. प्रयाज and other rites are to दर्श as its angas, while दर्श is to them the aṅgi; अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ [H.2.138;] अत्र वाक्ये समास- गतयोरुपमयोः साध्यसाधनभावात् ˚वेन सम्बन्धः Malli. on [Ki.6.2;] अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः [K.P.1.] (अनुग्राह्यानुग्राह- कत्वम्).
a scented cosmetic, application of perfumed unguents to the body, fragrant unguent; पुष्पगन्धेन अङ्गरागेण [R.12.27,] 6.6, स्तनाङ्गरागात् [Ku.5.11.]
[भावे ल्युट्] act of anointing the body with unguents.
-रुहम् [अङ्गे रोहति; रुह्-क स. त.   P.III.9.135.] hair; मम वर्णो मणिनिभो मृदून्य- ङ्गरुहाणि च [Rām.6.48.12.] विहङ्गराजाङ्गरुहैरिवायतैः [Śi.1.7.] -लिपिः f. written character of the Aṅgas.
-लेपः [अङ्गं लिप्यते अनेन; लिप्-करणे   घञ्]
a scented cosmetic.
[भावे घञ्] act of anointing.
-लोड्यः (लोड ण्यत्)   a kind of grass, ginger or its root, Amomum Zingiber.
-वस्त्रोत्था  f. f. A louse.
-विकल a.  a. [तृ. त.]
maimed, paralysed.
fainting, swooning.
-विकृतिः  f. f.
change of bodily appearance; collapse.
[अङ्गस्य विकृतिश्चालनादिर्यस्मात् प. ब.] an apoplectic fit, swooning, apoplexy (अपस्मार).-विकारः a bodily defect.
विक्षेपः movement of the limbs; gesticulation.
a kind of dance.
-विद्या [अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या   ज्ञानसाधनम्]
the science of grammar &c. contributing to knowledge.
the science of foretelling good or evil by the movements of limbs. [Kau.A.1.12;] N. of chapter 51 of Bṛhat Saṁhitā which gives full details of this science; न नक्षत्राङ्गविद्यया...भिक्षां लिप्सेत कर्हिचित् [Ms.6.5.]
-विधिः [अङ्गस्य प्रधानोपकारिणः विधिः विधानम्   [a subordinate or subsidiary act subservient to a knowledge of the principal one (प्रधान- विधिविधेयकर्मणोऽङ्गबोधकतया अङ्गविधिः).
-वीरः   chief or principal hero.
-वैकृतम् [अङ्गेन अङ्गचेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र   बहु.]
a sign, gesture or expression of the face leading to a knowledge of internal thoughts (आकार)
a nod, wink.
changed bodily appearance.-वैगुण्यम् a defect or flaw in the performance of some subordinate or subsidiary act which may be expiated by thinking of Viṣṇu); श्राद्धादिपद्धतौ कर्मान्ते यत्किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं करिष्ये इत्यभिलापवाक्यम् [Tv.] ).-संस्कारः,
-संस्क्रिया [अङ्गं संस्क्रियते अनेन; कृ-करणे   or भावे- घञ्)
embellishment of person, personal decoration, doing whatever secures a fine personal appearance, such as bathing, rubbing the body, perfuming it with cosmetic &c.
[कर्त्रर्थे अण्] one who decorates or embellishes the person.
-संहतिः  f. f. compactness, symmetry; body; स्थेयसीं दधतमङ्गसंहतिम् [Ki.13.5;] or strength of the body.
-संहिता   The phonetic relation between consonants and vowels in the body of a word Ts. Prāt.
-सङ्गः   bodily contact, union; coition. -सुप्तिःf. Benumbing of the body.
-सेवकः   a personal attendant, body-guard.
-स्कन्धः [कर्मधा.]   a subdivision of a science.
-स्पर्शः   fitness or qualification for bodily contact or being touched by others.
-हानिः  f. f. 1. a defect or flaw in the performance of a secondary or subsidiary act (= ˚वैगुण्यम्); दैवाद् भ्रमात् प्रमादाच्चेदङ्गहानिः प्रजायते । स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥
-हारः [अङ्गं ह्रियते इतस्ततः चाल्यते यत्र, हृ-आधारे   or भावे घञ्] gesticulation, movements of the limbs, a dance; अङ्गहारैस्तथैवान्या कोमलै- र्नृत्यशालिनी [Rām.5.1.36.] संसक्तैरगुरुवनेषु साङ्गहारम् [Ki.7.37.] [Ku.7.91.]
-हारिः [अङ्गं ह्रियतेऽत्र;   हृ-बा˚णि]
gesticulation.
stage; dancing hall.
-हीन a.  a. [तृ. त.]
mutilated, deprived of some defective limb (अङ्गं हीनं यथो- चितप्रमाणात् अल्पं यस्य) according to Suśruta a man is so born, if the mother's दोहद has not been duly fulfilled (सा प्राप्तदौर्हृदा पुत्रं जनयेत गुणान्वितम् । अलब्धदौर्हृदा गर्भे लभेता- त्मनि वा भयम् ॥ येषु येष्विन्द्रियार्थेषु दौर्हृदे वै विमानना । जायते तत्सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥).
अधिपः, अधीशः lord of the Aṅgas, N. of Karṇa (cf. ˚राजः, ˚पतिः, ˚ईश्वरः, ˚अधीश्वरः).
'lord of a लग्न', the planet presiding over it; (अङ्गाधिपे बलिनि सर्वविभूतिसम्पत्; अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वा Jyotiṣa).
-अपूर्वम्   effect of a secondary sacrificial act.-कर्मन् n.
क्रिया besmearing the body with fragrant cosmetics, rubbing it &c. [Dk.39.]
a supplementary sacrificial act.
-क्रमः   the order of the performance with reference to the अङ्गs. The rule in this connection is that the अङ्गक्रम must conform to the मुख्यक्रम. cf. [MS. 5.1.14.]
-ग्रहः   spasm; seizure of the body with some illness.
-ज-जात a.  a. [अङ्गात् जायते जन्-ड]
produced from or on the body, being in or on the body, bodily; ˚जं रजः, ˚जाः अलङ्काराः &c.
produced by a supplementary rite.
beautiful, ornamental. (-जः)
-जनुस्   also
a son.
hair of the body (n. also); तवोत्तरीयं करिचर्म साङ्गजम् [Ki.18.32.]
love, cupid (अङ्गं मनः तस्मा- ज्जातः); intoxicating passion; अङ्गजरागदीपनात् [Dk.161.]
drunkenness, intoxication.
a disease. (-जा) a daughter. (-जम्) blood, अङ्गजं रुधिरेऽनङ्गे केशे पुत्रे मदे पुमान् । नागरे नखरेऽपि स्यात्... । [Nm.]
-ज्वरः [अङ्गमङ्गम् अधिकृत्य ज्वरः]   the disease called राजयक्ष्मा, a sort of consumption.
दूष णम् the defects of the limbs; the penalties of a defective construction; [Māna.]
name of the 79th chapter.-द्वीपः one of the six minor Dvīpas.
-न्यासः [अङ्गेषु मन्त्र- भेदस्य न्यासः]   touching the limbs of the body with the hand accompanied by appropriate Mantras.
-पालिः  f. f. [अङ्गं पाल्यते सम्बध्यतेऽत्र, अङ्ग-पाल्-इ] an embrace (probably a corruption of अङ्कपालि).
-पालिका = अङ्कपालि   q. v.-प्रत्यङ्गम् [समा. द्वन्द्व] every limb, large and small; ˚गानि पाणिना स्पृष्ट्वा [K.167,72.]
-प्रायश्चित्तम् [अङ्गस्य शुद्ध्यर्थं प्राय- श्चित्तम्]   expiation of bodily impurity, such as that caused by the death of a relative, consisting in making presents (पञ्चसूनाजन्यदुरितक्षयार्थं कार्यं दानरूपं प्रायश्चित्तम् [Tv.] ).-भूः a. [अङ्गात् मनसो वा भवति; भू-क्विप्] born from the body or mind.
(भूः) a son.
Cupid.
[अङ्गानाम् अङ्गमन्त्राणां भूः स्थानम्] one who has touched and purified, and then restrained, his limbs by repeating the Mantras pertaining to those limbs; ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा [Ku.3.15] (सद्योजातादिमन्त्राणाम् अङ्गानां हृदयादिमन्त्राणां भूः स्थानं, कृतमन्त्रन्यासः Malli.).
भङ्गः palsy or paralysis of limbs; ˚विकल इव भूत्वा स्थास्यामि [Ś.2.]
twisting or stretching out of the limbs (as is done by a man just after he rises from sleep); साङ्गभङ्गमुत्थाय Vb.; जृम्भितैः साङ्गभङ्गैः [Mu.3.21,] [K.85.]
The middle part of the anus and testicles.
-मन्त्रः  N. N. of a Mantra.
-मर्दः [अङ्ग मर्दयति;   मृद्-णिच्]
one who shampoos his master's body.
[भावे घञ्] act of shampooing; so ˚मर्दका or ˚मर्दिन्, मृद्- णिच् ण्वुल् or णिनि) one who shampoos.
-मर्षः [ष. त.]   rheumatism; ˚प्रशमनम् the curing of this disease. ˚मेजयत्वम् subtle throbbing of the body; Pātañjala 1.31.-यज्ञः,
-यागः [अङ्गीभूतः यज्ञः]   a subordinate sacrificial act which is of 5 sorts; समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति इति पञ्चविधाः । एतेषां सकृदनुष्ठा- नेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीनामुपकारितेति मीमांसा [Tv.] -रक्तः,
-क्तम् [अङ्गे अवयवे रक्तः]  N. N. of a plant गुडारोचनी found in काम्पिल्य country and having red powder (रक्ताङ्गलोचनी).
-रक्षकः [अङ्गं रक्षति; रक्ष्-ण्वुल्]   a bodyguard, personal attendant [Pt.3.]
-रक्षणी [अङ्ग रक्ष्यते अनया]   a coat of mail, or a garment. (-णम्) protection of person.
-रागः [अङ्गं रज्यते अनेन करणे   घञ्]

अङ्गम्     

noun  यस्मात् शब्दात् प्रत्ययः विधीयते तस्य आदिमः वर्णात् आरभ्य प्रत्ययं यावत् वर्तमानं शब्दस्वरूपम्।   Ex. बालकः इत्यस्य शब्दस्य अङ्गम् बालक इति।
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
benতির্যক রূপ
gujતિર્યક્ રૂપ
hinतिर्यक् रूप
kokसामान्य रूप
malതിര്യക്രൂപം
marसामान्यरूप
oriତୀର୍ଯ୍ୟକ ରୂପ
noun  कस्यापि मिश्रणस्य कोऽपि भागः।   Ex. रासायनिकपांशुसु नैकानि अङ्गानि सन्ति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
सम्भारः
Wordnet:
benসংঘটক
kasحِصہٕ , جُز
oriସଂଘଟନ
panਸੰਘਟਕ
urdجزو , عنصر
noun  कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।   Ex. वेदस्य षट् अङ्गानि सन्ति।
HYPONYMY:
विषयः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
शाखा घटकः अवयवः
Wordnet:
gujશાખા
hinअंग
kasشاخ
kokफांटो
nepअङ्ग
urdعضو , حصہ , شاخ , عنصر
noun  शरीरस्य विशिष्टः अवयवः।   Ex. शरीरम् अङ्गैः जातम्।
HYPONYMY:
आशयः अर्धाङ्ग अधिकाङ्गम् बहिष्करणम् प्लिहा पित्तकोशः कण्ठः इन्द्रियम् स्नायुः जननाङ्गम् शब्दनी अन्तरङ्गम् कोशिकाभागः अयः अङ्गम्
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
अवयवः
Wordnet:
asmঅংগ
bdअंग
benঅঙ্গ
gujઅવયવ
hinअंग
kanಅಂಗ
kasوٕستٕکھان
kokआंग
marअंग
mniꯀꯥꯌꯥꯠ
nepअङ्ग
oriଅଙ୍ଗ
panਅੰਗ
tamஉறுப்பு
telఅవయవం
urdعضو
noun  पादहस्तादयः शरीरावयवाः ।   Ex. श्यामा अङ्गानि प्रक्षालयति ।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmহাত ভৰি
bdआखाइ आथिं
benহাত পা
gujહાથ મોં
hinहाथ मुँह
kanಕೈ ಕಾಲು ಮುಖ
kasاَتھہٕ بُتھ , اَتھہٕ کھۄر
kokहात पांय
malകൈ കാല്
marहातपाय
mniꯃꯈꯣꯡ ꯃꯈꯨꯠ
oriହାତମୁହଁ
panਹੱਥ ਮੂੰਹ
urdہاتھ منہہ , ہاتھ پیر , ہاتھ پاوؑں
See : अवयवः, पञ्च

Related Words

अङ्गम्   वनस्पति अङ्गम्   फांटो   তির্যক রূপ   सामान्यरूप   सामान्य रूप   तिर्यक् रूप   തിര്യക്രൂപം   ତୀର୍ଯ୍ୟକ ରୂପ   શાખા   તિર્યક્ રૂપ   meronym   part name   शाखा   अङ्ग   অংগ   شاخ   ഘടകം   ಶಾಖೆ   plant organ   উদ্ভিদ অঙ্গ   बिफां-लाइफांनि अंग   वनस्पति अंग   वनस्पति अङ्ग   वनस्पती अवयव   वनस्पती आंग   کُلٮ۪ن ہُنٛد تان   தாவரப் பகுதி   বনস্পতিৰ অংগ   ବନସ୍ପତୀୟ ଅଙ୍ଗ   ਵਨਸਪਤੀ ਅੰਗ   વનસ્પતિ અંગ   സസ്യങ്ങളുടെ അവയവം   fin   fivesome   little phoebe   cinque   pentad   phoebe   अंग   quint   quintet   quintuplet   భాగం   শাখা   5   organ   பாகம்   ଶାଖା   చెట్టుభాగం   ਅੰਗ   ವನಸ್ಪತಿಯ ಭಾಗ   five   v   बाहागो   घटकः   वनस्पति अवयवः   अङ्गमेजयत्व   सम्भारः   अनङ्गमेजय   जननाङ्गम्   अप्तोर्यामः   प्रयाजः   कश्मीरः   प्रदर्शकम्   नरजननाङ्गम्   निष्कासः   सङ्गणकस्मृतितन्त्रम्   वेशः   शब्दनी   अवयवः   सर्वाङ्गम्   अन्तरङ्गम्   प्रत्याहारः   अङ्गिका   क्रीडनम्   श्लेषपट्टः   बहिष्करणम्   मातङ्गः   dismember   embrocate   विधानपरिषद्   आरोपणम्   वर्मन्   limb   आलम्बनम्   चित्राङ्ग   cramp   सेना   प्रधान   पत्रम्   अक्षर   अपर   रथ   यज्ञ   दक्षिण   षष् ‍   सर्व   अन्तर्   प्रति   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP