Dictionaries | References

सारस्वतः

   
Script: Devanagari

सारस्वतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गोत्रप्रवर्तकः ऋषिविशेषः।   Ex. सारस्वतस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  सारस्वतदेशीयः ब्राह्मणः।   Ex. पण्डितः सारस्वतः अस्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  ब्राह्मणानाम् एका जातिः ।   Ex. इदं स्थानं केवलं सारस्वतां कृते आरक्षितम् अस्ति
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP