Dictionaries | References

गङ्गापुत्रः

   
Script: Devanagari

गङ्गापुत्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः ब्राह्मणः यः नदीतटे उपविश्य दानं गृह्णाति।   Ex. काशीनगरे गङ्गातटे गङ्गापुत्राः यात्रिभिः अर्चयन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP