|
BAD , a.
(vicious, corrupt) पापः -पा -पं, दुष्टः -ष्टा -ष्टं, अधमः -मा -मं,नीचः -चा -चं, खलः -ला -लं, कुत्सितः -ता -तं, कदर्य्यः -र्य्या -र्य्यं. —
(not good) अभद्रः -द्रा -द्रं, असाधुः -धुः -धु, अधार्म्मिकः -की -कं, असारः-रा -रं, असन् -सती -सत् (त्). —
(Worthless) निर्गुणः -णा -णं. —
(hurtful, unwholesome) हिंस्रः -स्रा -स्रं, अहितः -ता -तं, अपथ्यः-थ्या -थ्यं, रुजाकरः -रा -रं. —
(Sick) रोगी -गिणी -गि (न्), व्याधितः-ता -तं. —
(Sick of) आतुरः -रा -रं, आर्त्तः -र्त्ता -र्त्तं in comp. —
(Un- fortunate) विपन्नः -न्ना -न्नं, दुर्गतः -ता -तं. ‘Bad,’ as a general word, is often expressed by दुर्, कु, कत्, or sometimes by वि or अप prefixed; as, ‘a bad road,’ दुरध्वः, कुपथं, कदध्वाm.(न्), विमार्गः; ‘a bad man,’ दुर्ज्जनः, दुराचारः; ‘bad wea- ther,’ दुर्द्दिनं; ‘bad food,’ कदन्नं; ‘bad thing,’ अपद्रव्यं; ‘bad conduct,’ दुर्णयः, कुकर्म्मn.(न्), अपकर्म्मn. (न्); ‘bad policy,’ अनीतिःf.
|