|
GROUP , s.सङ्घः, समूहः, सङ्घातः, समुदायः, समवायः, सञ्चयः, गणः, गुल्मः,गुच्छः -च्छकः, गुत्सः, स्तवकः, ओघः, वृन्दं; ‘a group of people,’ जनसमूहः, जनौघं, जनसङ्घः, जननिवहः, जनता; ‘of houses,’ सञ्जवनं, सद्मचितिःf., चतुःशालं; ‘of flowers,’ पुष्पगुत्सः; ‘in groups,’ सङ्घशस्, गुल्मशस्.
ROOTS: सङ्घसमूहसङ्घातसमुदायसमवायसञ्चयगणगुल्मगुच्छच्छकगुत्सस्तवकओघवृन्दंजनसमूहजनौघंजनसङ्घजननिवहजनतासञ्जवनंसद्मचितिचतुशालंपुष्पगुत्ससङ्घशस्गुल्मशस्
To GROUP , v. a.सङ्घशः कृ, एकत्र कृ, एकीकृ, सङ्घीकृ, समूहीकृ, गुल्मीकृ,वृन्दीकृ, गणीकृ, सञ्चि (c. 5. -चिनोति -चेतुं).
|