Dictionaries | References

मृगशिरः

   
Script: Devanagari

मृगशिरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम्।   Ex. मृगशिरः रोहिण्याः अनन्तरं वर्तमानं नक्षत्रम् अस्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु पञ्चमे नक्षत्रे वर्तते।   Ex. तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP