विराटकन्या,अभिमन्योः भार्या।
Ex. परीक्षितस्य माता उत्तरा।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
दक्षिणदिशः संमुखी दिक्।
Ex. भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯋꯥꯡ
urdشمال , اتّر , شمالی سمت