बलरामस्य पत्नी।
Ex. रेवत्याः वर्णनं भागवते वर्तते। <br> ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
नवदुर्गासु एका या कृष्णवर्णीया अस्ति।
Ex. नवरात्रि उत्सवे सप्तमे दिने रेवत्याः पूजनं क्रियते। <br> ONTOLOGY:
व्यक्तिवाचक संज्ञा (Proper Noun) ➜ संज्ञा (Noun)
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतान्तिमनक्षत्रम्।
Ex. रेवती चन्द्रपथे अन्तिमं नक्षत्रम् अस्ति। <br> ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
hinरेवती
kokरेवती
marरेवती