नवग्रहाणां समूहः यः बालकानां कृते घातकः मन्यते ।
Ex. स्कन्दः, स्कन्दापस्मारः, शकुनी, रेवती, पूतना, गन्धपूतना, शीतपूतना, मुखमण्डिका, नैगमेयः च एते बालग्रहाः सन्ति ।
MERO MEMBER COLLECTION:
ग्रहः
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
hinबालग्रह
kanಬಾಲಗ್ರಹ
marबालग्रह