चतुर्दशसु मनुषु पञ्चमः मनुः यस्य उत्पत्तिः रेवत्याः अस्ति इति मन्यते।
Ex. कथानुसारेण वैवस्वतः रैवतस्य पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benরৈবত মনু
gujરૈવત મનુ
hinरैवत मनु
kokरैवत मनु
marरैवत मनु
oriରୈବତ ମନୁ
panਰੈਵਤ ਮਨੂ
urdریوت منو , ریوت
पौराणिकः पर्वतविशेषः।
Ex. रैवतस्य वर्णनं महाभारते अस्ति।
ONTOLOGY:
पौराणिक वस्तु (Mythological) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benরৈবত
gujરૈવત
hinरैवत
kasریوت , ریوت پہاڑ
kokरैवत
marरैवत
oriରୈବତ ପର୍ବତ
panਰੈਵਤ
urdریوت , ریوت پہاڑ
दैत्यविशेषः।
Ex. रैवतः बालग्रहः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)